SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृतम् । Acharya Shri Kailassagarsuri Gyanmandir १७१ पढमं दह बौसामो' बोए मत्ताइँ श्रट्टाइँ । तौर तेरह बिरई' घत्ता मत्ताइँ बासट्ठि' ॥ १००* ॥ गाह | संतारित संसारः ॥ किरणावलिकंदो नंदितचंद्रो नयनेऽनलः स्फ रति म संपदं ददातु बहु सुखं करोतु युद्माकं भवानौकांतः ॥ ८ ॥ (G). CC | अथ घत्ताच्छन्दः । पिङ्गलकविदृष्टं छन्द उत्कृष्टं घत्ता द्विषष्टिः मात्राः कार्य्याः, चतुर्मात्रान् शब्द[सप्त ] गणान् दयोरपि पदयोः चौन् त्रौन् लघ्नन्ते धृत्वा ॥ (C). CC । श्रथ घत्तानामकं वृत्तं लचयति पिंगल कद्र इति । बे बि पात्र - द्वयोरपि पादयोः, तिथि तिथि लड — चौ[न् चौन्] - लघून्, अंत धरि – अंते पदांत इति यावत् धरि-धृत्वा च मत्त - ― सप्त गण – चतुर्माचिकान् सप्त गणान् भण - कथय, एवं बासट्टि मत्त – द्विषष्टिर्माचाः करि - कृत्वा, छंद उकिड - कंदस्त्कृष्टां पिंगल कटू दिउ – [पिंगलकवि-]दृष्टां घत्त - घत्तां जानीहोति शेषः । श्रयमर्थ:-- घत्ता द्विपदौ, तत्र चतुर्माचिकसप्तगणानंतरं लघुत्रयं प्रत्येकं विधेयमिति ॥ CC ॥ (E). CC | श्रथ द्विपदी घत्ताच्छन्दः | पिंगलेति ॥ पिंगलक विदृष्टं For Private and Personal Use Only १०० । १ विसामो (B & C ). २ बट्टाई ( B & C ), चट्ठाहि सुमनाहि (F). ३ विरद्द ( A, B & C ). ४ वासट्टी (B & C), वासट्ठी (D). ५ ९७ (A), १०० (E), ९९ (F).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy