________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१७१
पढमं दह बौसामो' बोए मत्ताइँ श्रट्टाइँ । तौर तेरह बिरई' घत्ता मत्ताइँ बासट्ठि' ॥ १००* ॥
गाह |
संतारित संसारः ॥ किरणावलिकंदो नंदितचंद्रो नयनेऽनलः स्फ रति म संपदं ददातु बहु सुखं करोतु युद्माकं भवानौकांतः ॥
८ ॥ (G).
CC | अथ घत्ताच्छन्दः । पिङ्गलकविदृष्टं छन्द उत्कृष्टं घत्ता द्विषष्टिः मात्राः कार्य्याः, चतुर्मात्रान् शब्द[सप्त ] गणान् दयोरपि पदयोः चौन् त्रौन् लघ्नन्ते धृत्वा ॥ (C).
CC । श्रथ घत्तानामकं वृत्तं लचयति पिंगल कद्र इति । बे बि पात्र - द्वयोरपि पादयोः, तिथि तिथि लड — चौ[न् चौन्]
-
लघून्, अंत धरि – अंते पदांत इति यावत् धरि-धृत्वा च मत्त
-
―
सप्त गण – चतुर्माचिकान् सप्त गणान् भण - कथय, एवं बासट्टि मत्त – द्विषष्टिर्माचाः करि - कृत्वा, छंद उकिड - कंदस्त्कृष्टां पिंगल कटू दिउ – [पिंगलकवि-]दृष्टां घत्त - घत्तां जानीहोति शेषः । श्रयमर्थ:-- घत्ता द्विपदौ, तत्र चतुर्माचिकसप्तगणानंतरं लघुत्रयं प्रत्येकं विधेयमिति ॥ CC ॥ (E).
CC | श्रथ द्विपदी घत्ताच्छन्दः | पिंगलेति ॥ पिंगलक विदृष्टं
For Private and Personal Use Only
१०० । १ विसामो (B & C ). २ बट्टाई ( B & C ), चट्ठाहि सुमनाहि (F). ३ विरद्द ( A, B & C ). ४ वासट्टी (B & C), वासट्ठी (D). ५ ९७ (A),
१०० (E), ९९ (F).