________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
प्रासतपैङ्गलम्।
जहा, रणदक्ख दक्ष हणु जिमु' कुसुमधणु
अंधत्र गंध बिणासकरु। सो रक्खउ संकरु असुर भयंकर गिरिणाअरि अइंग धरु ॥ १०१५॥
घत्ता । (A, B & C).
छंद उलष्टं धत्तां मात्राविषठ्या कुरु ॥ चतुर्मानाः सप्त गणाः दयोरपि पादयोर्भण, पयस्वयोलघवोऽते धार्याः ॥१८॥ (G). - १०. । अब विरतिमाह। प्रथमं दशसु विश्रामः, द्वितीये माचाखष्टस, हतीये मात्रास त्रयोदशसु विरतिर्घत्तामाषाः विषष्टिः ॥ दशमाचानन्तरं प्रथमो विरामः, ततोऽष्टमाधानन्तरं द्वितीयः, ततः त्रयोदशमाचानन्तरं बतौयः। एवं द्वितीयपादेऽपि। एवं क्रमेण एकपादे एकविंश[त्रिंशत्]माचाः द्वितीये चैकचिंगदिति दिषष्टिाचाः, दिपदो पत्ता, तदिदमुक्त मे बि पात्र भणेति ॥ (C). [Vide sloka 99.-Ed.]
१० । अथ पत्तायां चतिनियममाह पढममिति। [पढम]प्रथम, दह बौसामो- दशम मात्रासु विश्रामः, बौए-दितीये स्थाने अट्ठार मत्ताइ - अष्टम मात्रास विश्राम इति पूर्वेणान्वयः, तौए-बतौये तेरह-त्रयोदशसु माचासु, बिरई-विरतिः,
१.१। । जिपि (B), जिनम (D). .कम (C), धधकगंध (E). १r dropt in (D). ४ पधा (B), गोरिणरि पडंग (D), गोरिणारि पइंग (E), गोरिणारि बंधंग (F). ८ (A), १.१ (E), १.. (F).
For Private and Personal Use Only