________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्राकृतपैङ्गालम् ।
अथ घत्ता। (D & F). पिंगल कह दिट्ठउ' छंद उकिट्टर घत्त मत्त बासहिर करि। चउ मत्त सत्त गण बे बि पात्र भण तिमि तिणि लहु अंत धरि ॥ ८ ॥
सौमहि गंगा- यस्य मौर्ष गंगा शोभितेति शेषः, यश्च गोरि अधंगा-गौर्यद्धांगः गौरी श्रद्धांगे यस्य तादृश इत्यर्थः, गिब पहिरिष फणिहारा-गौवापरितफणिहारः ग्रीवायां परिताः फणिहारा येन तादृश इत्यर्थः, कंठडिन बौसा- कंठस्थितविषः, पिंधणदौसा-दिकपिधनः दिक् पिंधनमाच्छादनं यस्य स इत्यर्थः, संतारित्र संसारा- संतारितः संसारः येन च, किरणाबलिकंदाकिरणावलिकंदः, बंदिन-वंदितः चंदा - चंद्रः भाले रातइत्यर्थः, यस्य च णणहि - नयने टतीये नेत्रे अणल फुरंताअनलः स्पुरवस्तौति शेषः, मो - सः भवाणौकता - भवानीकोतः शिवः, तुम - युष्मभ्यं संपत्र दिजउ - संपदं दद्यात्, बहु सुह किब्जउ-बहु सुखं कुरुतात् । अत्र एक एव चरण उदाहतः, एतादृशा अन्ये त्रयश्चरणाः सुधौभिः स्वयमुदाहरणयाः ॥ ६८ ॥ (B).
६८। तत्र चरणोदाहरणं यथा ॥ जस्म इति ॥ यस्य शौर्ष गंगा गौरौ अधांगे गौवापरितफणिहारः कंठस्थितविषः पिंधनदिक्
Ki १ दिउ (B & C). १ उकिउ (B & C), उक्विट्ठउ (F). १ वासहि (B & C). ५ चौ (E & F). ५ (A), CE (E), EC (F). .
For Private and Personal Use Only