________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
१६१
वघवः, एषां चतुर्ण कुंदसंज्ञा । एवं चत्वारिंशहुरुषोडशलघुकमारभ्य सप्तत्रिंगगुरुद्वाविंशतिलघुकपर्यंत चतुर्ण करतलसंज्ञा २ । एवं षट्त्रिंशद्गुरुचतुर्विंशतिलघुकमारभ्य चयस्त्रिंशद्गुरुचिंगलघुकपर्यंत चतुर्ण मेघसंज्ञा ३। एवं द्वात्रिंशहुरुदाचिंशल्लघुकमारभ्य एकोनत्रिंशद्गुरु-अष्टचिंशलघुकपर्यंत चतुर्ण ताढंकमंज्ञा ४ । एवमष्टाविंशतिगुरुचत्वारिंशलघुकमारभ्य पंचविंशतिगुरुषट्चत्वारिंशलघुकपर्यंत चतुर्ण कालरुद्रसंज्ञा ५। एवं चतुर्विंगतिगुरु-अष्टचत्वारिंशलघुकमारभ्य एकविंशतिगुरुचतुःपंचाशलघुकपर्यंत चतुणों कोकिलसंज्ञा ६ । एवं विंशतिगुरुषट्पंचाशलघुकमारभ्य सप्तदशगुरुविषष्टिलघुकपर्यंतं चतुर्ण कमलसंज्ञा । एवं षोडशगुरुचतुःषष्टिलघुकमारभ्य पयोदशगुरुमप्ततिलधुकपर्यंत चतुर्ण इंदुसंज्ञा ८। एवं द्वादशगुरुदिमन्ततिलघुकमारभ्य नवगुरु-अष्टमप्ततिलघुकपर्यंत चतुर्ण शम्भुसंज्ञा : । एवमष्टगुरु-शौतिलघुकमारभ्य पंचगुरुषडशौतिलघुकपर्यंत चतुर्ण चामरसंज्ञा १० । एवं चतुर्गुरुअष्टाभौतिलघुकमारभ्य एकगुरुचतुर्णवतिलघुकपर्यंत चतुर्ण गणेश्वरसंज्ञा ११ । एवं सर्वलघुः सहस्राक्षः १२ । इत्यं च भेदानयनप्रकारः। __ जेहि-येषु एग्गारहगुरु - एकादशगुरुकः द्वौ लघू, एवंभूतानि जं-यत्र तेरह अकबर-चयोदशाक्षराणि पल - पतंति, इत्थं यच चरणचतुष्टये दिपंचाशदक्षराणि स्थापयित्वेति शेषः, अक्षरमचरं एकैको गुरुः यावद्गुरुचतुष्टयं इसति तदा कुंदादि तत्तनाम कुरु इति व्याख्येयम् । एवं दा[एक विंशतिगुरुयुक्त
21
For Private and Personal Use Only