________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
प्राकृतपैङ्गलम् ।
पत्रभरेत्युदाहरणं [Vide लोक ६२, p. १५७ । -Ed.] कोकिलाख्यषष्ठभेदाभिप्रायमिति सर्व सुस्थमित्यस्मत्तातचरणोपदिष्टः पंचाः सुधौभिर्विभावनौयः । । - कश्चित्तु [* * *] योदशगुरु १ ल [?] कालरुद्रः, यत्राष्टौ गुरवोऽशौतिलघवः म कोकिलः, यत्र सप्त गुरवो यभौतिखघवस्तत्कमलं, यत्र षड्गुरवचतरौतिर्लघवः स इंदुः, यत्र पंच गुरवः षडशौतिलघवस्तधामरं, [* * *] यत्र यो गुरवो नवतिर्लघवः स गणेश्वरः, यत्र गुरुदयं [दि]नवतिलघवः स सहस्राक्षः, यत्रैकोगुरुचवर्णवतिर्लघवः म शेषनामा चयोदशतमो भेदः, इत्थं शेषति नामवाचकमेव मला त्रयोदशभेदानाह। तदनवधानात् इत्थं भेदानयनस्थ ग्रंथादनुपलब्धेः, यतः प्रतिचरणं लघुदययुक्तकादशगुरुषु चरणचतुष्टयसमुदितचतुश्चत्वारिंशहुरुषु वा एकैकगरुहासेन लघुदयवृड्या भेदानयनं ग्रंथवारस्येन प्रतिपत्तेः, न तु त्रयोदशगुरुषु खेच्छया। इत्थं यथाकथंचित् षलवतिमात्रामवस्य भेदकरणे विंशतिगुरवः षट्पंचाशलघवस्तेषु एकैकगुरुहासेन विंशतिभंदापायांति। एवं त्रिंगारवः[रुषु ट्विंशगुरुषु वा एकेकगुरुहासेन लघुइयवृया भेदानयनं ग्रंथस्वारस्येन प्रतिपत्तेः न तु त्रयोदशगुरुविंगद्देदा [?] भवंति। एवं यथाकथंचित्तावन्मात्रामात्रपूरकतावत्तावहरुलध्वापादनेन यथारूचि तावत्तावनेदापत्ते१र्वारत्वात्, त्वदुकरीत्या चतुर्दशतमभेदापत्तिरपि दुर्वारा, तीचैको गुरुरावस्यको येन गुरुराहित्येन गाथायामिवाचाप्यनिष्टमापधेत उदाकरणासंगतिश्च स्पष्टेवेति विभावनौयं वक्ष्यमाणकायच्छन्दमश्चास्याय
For Private and Personal Use Only