________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तम् ।
११५
अथ रोला। (D & F). पढम होइ' चउ'बोस'मत्त गुरु अंतर जुत्ते पिंगल होति सेस ण तरिह रोला उत्ते । एग्गाराहा' हारा रोलाछंदो जुज्जइ १२ एके एक्के र दुइ अग्लो अण्डो बढ५ ॥ ६१९ ॥
लोहांगिनौमहिता अष्टौ भेदा बोध्या इत्यस्मत्तातचरणोपदिष्टः पंथा निर्मत्मरैः सुधौभिर्विभावनौयः । (E).
। यच षट्षष्टिमात्राः सर्वलघुरूपा भवंति चेत्तदा लोहागिनौ । यत्र चत्वारो गुरवोऽष्टपंचाशलघवस्तदा हंसौ । एवं रेखादौन्यपि नामानि भवन्तीत्यर्थः। केचित्तु अस्य षट्षष्टिकलवाचरणांते चैकैकलघोरावश्यकत्वादवशिष्टानां षष्टिलघनां मध्ये एकैकगुरुड्या. लघुदयहासे विंग दा भवंतीति तनामानि सामान्येनाष्टावुनानौत्याहुः ॥ (G).
११। रोलाच्छन्दमात्रा ह ॥ प्रथमे भवन्ति चतुर्विंशतिर्माचाः गुरवः अन्तरा युक्राः । पिङ्गलोऽभूत् शेषनागस्तेन रोला उका ।
१। १ होहिं (E). २ चचो (B), चो (F), १ बौसे (0). ४ अंतरा (C). होते (A), सोने (D), रेवि (E), होवे (F). द णाम (D), नाग (E). . मणि (B & C), ते चन्ह (D), वेन्ड (E), तह (F). ८ बुत्ते (A, B, C & D). एमार (B), एमारहा (F). १. हारो (B), हा (C). ११ इन्दो (C), इंदाहि (F), १२ बुचद (A), वुझर (B & C). १३ एके एके (D). १४ उडे (B & C), टट (D). १५ बर (A, B & C). १९८८ (A), २ (E), (F).
For Private and Personal Use Only