________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
प्राकृतपैङ्गलम् ।
एकादश हारा रोलाच्छन्दसि उच्यन्ते, एक एकस्त्रुटति अन्यदन्यबामोत्तिष्ठति ॥ प्रथमे प्रथमपादे, एवं पादत्रयेऽपि बोध्यम् । अन्तरान्तरा गुरुयोगः कार्यः, तत्र स्थाननियमाभावाद् यथेच्छं हारो गुरवः, एकैकपाद एकादश, तत्रैकैकगुरुस्थाने लघुद्दयवशाद्वादश नामानि भवन्ति ॥ (C).
८१। अथ रोलावृत्तं लक्षयति पढ़म इति। यत्र पढ़म - प्रथमे चरणे, इदं च द्वितीयादौनामप्युपलक्षक, गुरु अंतर जुत्तेअंतरा गुरुयुक्ता मध्ये गुरुसंयुक्ता इत्यर्थः, चउबौस मत्त - चतुविशतिर्मात्राः, होहिं - भवंति, सेस नाग-प्रेषनागः, पिंगल होते-पिंगलोऽभूत, तेन्ह रोला उत्ते-तेन रोला उका, एग्गाराहा हारा-एकादश हारा गुरवः दिलघुयुका इति शेषः, चयोदशाचरगणम स्था] ग्रे वक्ष्यमाणत्वात्, रोला छंदो-रोलाच्छंदसि प्रतिचरणमित्यर्थः, जुज - युक्ता भवतीत्यर्थः, एक्के एके- एकैकः गुरुरिति शेषः, टुट्टद् -चुटति इमतीत्यर्थः, अणो अलो-अन्यः अन्यः लघुरित्यर्थः, बढदू-वर्द्धते, तथाचात्र प्रतिवरणमेकादश गुरवो लघुदथयुक्ताः पतंति, तत्र चैकैकगुरुहासेन लघुइयवृड्या द्वादशभेदा भवतीत्यर्थः । एतल्लक्षणनिष्कर्षः । यथैतस्योदाहरणे संगतिस्तथानुपदमेव विवेचयिष्यामः । (E).
११। अथ रोला ॥ पढेति ॥ प्रथमं भवंति चविंशतिर्माचाः गुरुणा अंतरा युक्ताः । पिंगल-भवता शेषेण नागेन तत्र रोलायामुकाः ॥ एकादश हारा रोलाच्छंदसि युज्यंते, एक एकस्त्रुटति अन्योऽन्यो वर्धते ॥ अकादश गुरवो लघुमिश्राः कार्याः, ते च
For Private and Personal Use Only