________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
प्राकृतपैङ्गलम् ।
रिंशलघवः, एषां च चतुर्ण ताडंकिनी संज्ञा ३ । यत्र त्रयोदश गुरवः चत्वारिंभलघवः, यत्र च चतुर्दश गुरवः अष्टत्रिंशलघवः, यत्र च पंचदश गुरवः षट्त्रिंशलघवः, यत्र च षोड़श गुरवः चतस्त्रिंशमाघवः, एषां चतुर्ण कंपिनो संज्ञा ४। यत्र सप्तदश गुरवः द्वात्रिंशलघवः, यत्र चाष्टादश गुरवस्त्रिंशलघवः, यत्रैकोनविंशतिगुरवः अष्टाविंशतिलघवः, यत्र विंशतिर्गुरवः षड्विंशतिगुरवः[लघवः], एषां चतुर्ण गंभौरा संज्ञा ५। यकविंशतिर्गुरवः चतुर्विंशतिर्लघवः, यत्र द्वाविंशतिर्गुरवो लघवश्व, यत्र त्रयोविंशतिप्रवः विंशतिसंघवः, यत्र च चतुर्विंशतिर्गुरवः अष्टादन्न स्वघवः, एषां चतुर्ण कालौ संज्ञा ६ । यत्र पंचविंशतिर्गुरवः षोड़श बघवः, यत्र षड्विंशतिगुरवः चतुर्दश लघवः, यत्र सप्तविंशति रवः द्वादश लघवः, यत्र षचित्रिष्टाविंशतिर्गुरवः दश लघवः, एषां चतुर्ण कालरुद्राणौ संज्ञा। अत्रैकगुरुवृद्धिमारभ्यागुरुचतष्टयवृद्धि प्रथमभेदकरणादुत्तरोत्तरभेदानामपि तथैव विधानमुचितमित्यष्टौ भेदा बोध्याः । अत्रैकोनविंशगुर्वष्टलघुयुतः चिंगद्गुरुषड्लघुयुतश्चैतड्दद्वयम् अन्यदपि संभवति बाधकाभावात्, ग्रन्थकता तन्त्रोक, वस्तुतस्तु तदपि बोध्यम् । अथवा एतदपि भेददयं कालरुद्राणीमध्ये पातनौयम्, एवं च कालरुद्राण्याः षड्भेदा बोध्याः। अथवा यत्र चत्वारो गुरवः अष्टपंचाशलधवः सा हंसौ, यत्राष्टौ गुरवः पंचाशल्लघवः मा रेखा, यत्र द्वादश गुरवः द्विचत्वारिंशलघवः मा ताकिनौ, यत्र षोड़श गुरवः उदश [चतुस्त्रिंशत्] लघवः सा कालरुद्राणै, अत्र प्रथमं गुरुचतुष्टयवर्द्धनादुत्तरत्रापि तस्यैव [व]र्द्धनमुचितमिति
For Private and Personal Use Only