________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम्।
स्तत्तत्राम विजानीहि ॥ त्रयमर्थः- एककस्मिबई लघुद्धयं प्रमरति षष्ठजगणसम्बन्धात्, तेन लघुचतुष्टयं चिंशावपि नन्दलक्षणम्, उदाहरणेनैव व्यक्रौकरिष्यति। एकैक[गुरु]स्थाने दि-दि-लघुकरपथथाक्रमं भद्रादि-सप्तविंशतिगुरुहासात्रिगुरुः शशी शेषे ॥ (C). · [There should not be less than two long syllables in each half, one at the end, and the other in the 6th gana which must be a जगण: ; otherwise there will be no जगणः, and it will be a रा. Vide p. 118, and commentary (E) pp. 134-135.--ED.]
७६ । अथ सप्तविंशतिभेदानदा[य]नप्रकारं दोहावृत्तेनाह। चौ लड़ कत्थबौति । महि- सखि, जहि-यत्र, चउ ला- चत्वारः लघवः, कत्थबि- कुत्रापि, पमर- प्रमरंति, सो एंदा जाण-तं मंदं जानौषि, यदि गुरु टुट्ठद्-गुरुस्त्रटति इसतीत्यर्थः, विवि खड बढद-दौ बघू वृद्धि प्राप्नुत इत्यर्थः, तदा तं तं पाम वित्राण - तत्तत् भद्रादिकं नाम जानीहि । अयमर्थः - पूर्वोक्तप्रकारेण दलद्वये षष्ठं जगणमेव दत्त्वा चतुर्माधिका अष्टौ गणाः प्रतिदलं विधेयाः, एवं च गाथावदनापि प्रथमचरणे दादशमात्राः स्थाप्यास्तासां षडगुरवः, द्वितीयचरणे पंचचतुर्माधिकाणं सत्त्वात्तेषां विंशतिर्मात्रास्तामां च षष्ठजगणाधंतर्गतलघुइथं विहाय नवगुरवो भवंति, नदेवं प्रथमदले पंचदशगुरवो दौ लघू, एवं द्वितीयदलेऽपि, तथाच द्वयोर्दलयोमिलित्वा यत्र त्रिंशहरवः षष्ठजग[ण] दयांतर्गतासत्वारो लघवः पतंति, म नंदः प्रथमभेदः, यदि च चिंगलुरुषु एकैकगुरुहासेन तत्समानमात्राकं लघुदयं बर्द्धते तदा भद्रादयो भेदा भवंति, ते च प्रदश्यते लिखित्वा ॥ (E).. [Here something has been omitted by the scribe.-ED.]
For Private and Personal Use Only