________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
१३५
चउ' लहु कत्थबि पसर जहिँ सो सहि णंदउ जाण। गुरु टुट्टइ बेलहु चलइ तं तं णाम बित्राण ॥ ७६ ॥
दोहा।
हति यदि पूर्वार्द्ध यो गणः षष्टः उत्तरर्द्धपि स एव स्यादिति, पूर्वोक्रभेदापत्त्या चैकत्र तदावश्यकत्वेऽपरचापि तस्यैवोचितत्वात्, दौयतां वा षष्ठे जगण: अपरत्र चतुर्लघुः [लघवः] क्रियतां च तेनैव प्रकारेण भेदास्तथापि भवदुक्करोत्या प्रस्तारक्रियया त्रिगुवष्टपंचामलध्यात्मको भेदः सप्तविंशतितम एवायाति न त्वष्टाविंशतितम इत्यस्मत्तातचरणरुपदिष्टः पंथामधीभिर्विभावनौयः । (). ___७५ । अथैकैकगुरुहासे भेदनामाह ॥ पंदेति ॥ नंद १ भद्र २ शेष ३ मारंग ४ शिव ५ ब्रह्मन् ६ वारण ७ वरुण ८ नौल ६ मदन १० ताड़क ११ शेखर १२ र १३ अन्यत् गगन १४ शरभ १५ विमति १६ चौर १७ नगर १८ नर १८ स्निग्ध २० स्नेहालु २१ मदकल २२ भूपाल २३ शुद्ध २४ मरित् २५ कुंभ २६ कलश २७ मशिन् २८ । विज्ञाः शरभ-शेष-धरा जानौत भेदान् सर्वान् भवंतोऽष्टाविंशति स्कंधके ॥ भो विज्ञाः परभ-शेष-धराः प्राकृतकवयः इति संबुद्धिः ॥ ७५ ॥ (G). ___ ७६ । कथमेते भेदा भवन्तौत्याह । अर्द्धं द्वौ लघू प्रसरतो यस्मिन् तं मखि नन्दं जानौहि । गुरुस्त्रुटति द्वौ लघू उत्तिष्ठत
०६। १ चौ ( A & E), चव (B), अववि (C), अवि (F). २ लडा (B, C & F). ३ च विलड बड़र (D), बिबिलड वड्डू (E).
For Private and Personal Use Only