SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ प्राकृतपैङ्गलम् । स्थादिति वाच्यम्, उगाथावदत्रापि षष्ठे जगणस्थापने बाधकाभावात् । ननु तथापि तइदनापि षष्ठो गणो नलध्यात्मक एव स्थादिति पादांतस्थगुरुयुगस्यैवा[व]श्यकत्वं न तु जगणंतर्गतस्येति प्रतिभेदं कथं गुरुचतुष्टयस्यावश्यकत्वमिति चेत्तम, द्विगुरुषष्टिलध्वात्मकैकोनत्रिंशत्तमभेदापत्ते-नलघदानस्य सर्वथा निषेधात् । अतएव गाथामध्योदितसप्तगणदाननियमादत्र तद्भगेऽपि यथा नापौपि] विशेषत्वहानिस्तयांतिमगुरुदयस्यैवावश्यकत्वं न पादांतस्यस्य, तथा च त्रिगुरुसत्त्वेऽपि तथाविधगुरुवयवत्त्वस्याबाधान चिगुवष्टपंचामलध्वात्मके भेदे किंचिहाध[क]मस्तोत्यपास्तं द्विगुरुषष्टि[लघ्वात्मकभेदापत्तेः उर्वरित]त्वात् । किं च गाहिनौसिहिन्योउत्तरार्द्धपूर्वार्धयोरिवाचापि गुर्वैतमतगणनियमभंगेना[ने] यं विशेषलहानिर्भवति भवति च दलदयांतस्थगुरुदयनियमभंगे सर्वत्र उगाथादौ दलद्दयांतस्थगुरुदयनियमदर्शनात्, एवं चैतस्थावश्यकत्वे त्रिगुवष्टपंचामलध्यात्मको भेदः खपुष्यकल्प एवेति, न च तथापि, दलइयेऽपि षष्ठो जगण एव न देयः किंतु एकत्र जगणः परत्र नलघुः एवं जगणस्थ एको गुरुः पादांतस्यं गुरुदयमिति प्रतिभेदं गुरुजयमावश्यकमित्यं च यत्र षड्लघवः एकोनविंशहुरवश्च पतंति स श्राद्यो भेदः, यच च त्रयो गुरवोऽष्टपंचाशलघवश्व पतंति मोऽतिमश्चदिति तथाविधे भेदे न किंचिदाधकमस्यस्ति च तथाविधम् इति वाच्यम्, चौलह कत्थबौति विरोधात्, उदाहरणे च दलद्दयेऽपि जगणस्यैव दर्शनात्, पूर्व समरूपाश्चतुर्मात्रिका अष्टौ गणादेया इति लक्षणोक्रविरोधाच, यतः समरूपत्वं तेषां तदैव निर्व For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy