________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
खन्धकानाम् । एते च नन्दाद्याः प्रभिशेषा श्रष्टाविंशतिभेदाभवन्ति, तस्यैव विवरणं सर्व्वशेष दूति । (C).
"
१३३
७५ । अथ पुरः सप्तविंशतिभेदानयनप्रकारं विवक्षुः रडावृत्तेन प्रथमं तावन्नामानि संख्यां चाह । नंद इति । नंदः [१] भद्रः २ शेषः ३ सरंग – सारंग : ४ शिवः ५ ब्रह्मा ६ वारण: ७ वरुणः ८ पौलद् नौलाः ८ मश्रणतलंक - मदनताडंक : १० शेखरः ११ शरः १२ गगनं १३ शरभः ९४ विमति: १५ चीरं १६ नगरं १७ नरः १८ स्निग्धः १८ स्नेहल: : २० मदकलः २१ लोलः २२ शुद्धः २३ सरिः २४ कुम्भः २५ कलशः २६ शभौ २७ इति हि शरभ-शेष- शशधराः प्राकृत कवयः खंधाण - स्कंधके, सत्ताइस - सप्तविंशतिः णाम - नामानि, मुणड - जानौत ॥ कचित्तु णाम इत्यच जाए इति पाठस्तच विज्ञेय - दूत्यर्थस्तदा नामद्वैविध्यं परिहार्यम् । श्रच क्वचिदट्ठादूस खंधाण इति पाठः, स तु लेखकप्रमादाज्जातः, एतदनुरोधेन च मनंद[ मदन] स्ताटंक इति नामद्वयं विधाय त्रिगुर्वष्टपंचाशलष्वात्मकमष्टाविंशतिभेदं वदति, तदपि भ्रमविलसितं क[त ] स्य गाथाभेदत्वादत्रापि षष्ठो जगणो दलद्वये देयः, अंते च गुरुरेव स्थाप्य इति एकैको गुरुः [r] गणस्य एकेकयांत्य इति मिलित्वा प्रतिभेदं दलदये गुरुचतुष्टयमावश्यकम्, एवं च त्रिंशहरवञ्चत्वारो लघवश्च यत्र पतंति म यो भेदः, चत्वारो गुरवः षट्पंचाशतघवथ यत्र पतंति स चरमो भेद द्वति चिगुरूणामसंभवात् सप्तविंशतिरेव भेदा न त्वष्टाविंशतिरिति तां भेदाननुपदमेव स्पष्टोकरिष्यामः । न चैतस्य गाथाभेदत्वे उत्तरार्द्धे षष्ठो गण एकल घ्वात्मक एव
For Private and Personal Use Only
-