________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम्।
जहा, चंदा कुंदा कासा
हारा हौरा तिलोत्रण केलासा। भत्ता' मेत्ता सेत्ता तेत्ता' कासौस जिमिश्रा ते कित्तौ ॥ ७७ ॥
नन्दः । इति गाथाप्रकरणम् ॥
____६ । भेदानयनप्रकारमाह ॥ अडेति ॥ अष्टावपि लघवः प्रमरंति यत्र तं सखि नंदं विजानीहि । गुरुस्तुव्यति दिखघुर्वर्धते तत्तबाम विजानौत ॥ तत्तकामानि भद्रादौनौत्यर्थः । (G). . ७७। उदाहरति । चन्द्रः कुन्दं कासं हारो औरस्बिखोचक कैलामः । यावन्तो यावन्तः श्वेतास्तावन्तः काचौध जिता कौवा॑ ॥ अचान्योऽपि खन्धकभेदो दृश्यते, यथा, अन्तेगुरुमध्यबघुको पञ्चकलौ धौ बतौयसप्तनागौ[?] । गाथावत् परमखि कथितोऽसौ भिन्नखन्धकः कविना ॥ यथा, धमिमरतिमनमपदयतां प्रलयं मूछों तमः भरौरपातं । मरणञ्च जलधर जगतां सम्प्रति कुरुषे विषं वियोगिनीनाम् ॥ एवम खन्धकोऽपि । (C). ___ ७७ । अथ नंदाख्यं स्कंधकभेदमुदाहरति चंदेति । चंदाचंद्रः, कुंदा-कुंदः, कामा- कामः, हास-हारो सुझादाम, होरा-हौरकं, तिखोत्रण - त्रिलोचनः कर्पूरगौर इति यावत्,
७७१ मत्ता (B), जाता (C). २ सत्ता (B & C. मो (C). कौती (C). MOX (A), ** (F). This sloka has been omitted by the scribe in the text of (E), but not in the commentary.
18
For Private and Personal Use Only