SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रात्तम्। जहा, चंदा कुंदा कासा हारा हौरा तिलोत्रण केलासा। भत्ता' मेत्ता सेत्ता तेत्ता' कासौस जिमिश्रा ते कित्तौ ॥ ७७ ॥ नन्दः । इति गाथाप्रकरणम् ॥ ____६ । भेदानयनप्रकारमाह ॥ अडेति ॥ अष्टावपि लघवः प्रमरंति यत्र तं सखि नंदं विजानीहि । गुरुस्तुव्यति दिखघुर्वर्धते तत्तबाम विजानौत ॥ तत्तकामानि भद्रादौनौत्यर्थः । (G). . ७७। उदाहरति । चन्द्रः कुन्दं कासं हारो औरस्बिखोचक कैलामः । यावन्तो यावन्तः श्वेतास्तावन्तः काचौध जिता कौवा॑ ॥ अचान्योऽपि खन्धकभेदो दृश्यते, यथा, अन्तेगुरुमध्यबघुको पञ्चकलौ धौ बतौयसप्तनागौ[?] । गाथावत् परमखि कथितोऽसौ भिन्नखन्धकः कविना ॥ यथा, धमिमरतिमनमपदयतां प्रलयं मूछों तमः भरौरपातं । मरणञ्च जलधर जगतां सम्प्रति कुरुषे विषं वियोगिनीनाम् ॥ एवम खन्धकोऽपि । (C). ___ ७७ । अथ नंदाख्यं स्कंधकभेदमुदाहरति चंदेति । चंदाचंद्रः, कुंदा-कुंदः, कामा- कामः, हास-हारो सुझादाम, होरा-हौरकं, तिखोत्रण - त्रिलोचनः कर्पूरगौर इति यावत्, ७७१ मत्ता (B), जाता (C). २ सत्ता (B & C. मो (C). कौती (C). MOX (A), ** (F). This sloka has been omitted by the scribe in the text of (E), but not in the commentary. 18 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy