________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
प्राकृतपङ्गलम्।
अथ गाहिणी सिंहिणी ।
पुब्बद्ध' तौस मत्ता
पिंगल' पभणेइ मुद्दिरिण' सुणेहि ।
उत्त बत्तीसा *
गाहिणि' बिबरौअ' सिंहिणी भणु सचं ॥ ७० ॥
0.1
Acharya Shri Kailassagarsuri Gyanmandir
७०। श्रथ गाहिनौसिंहिन्यौ श्राह । पूर्वार्द्ध चिंशन्माचाः पिंगलः प्रभणति मुग्धे श्टणु । उत्तरार्द्धे [हा] त्रिंशद्गाहिनी विपरीतां सिंहिनों भए सत्यं ॥ विपरौता – पूर्वी द्वात्रिंशद् उत्तरार्द्धे शिन्मात्रायत्र सा सिंहिनौ । यत्र द्वात्रिंशन्मात्रास्तचाष्टौ गणाः काय्र्या: । (C).
-
७०। अथ गाहिनौं सिंहिनों लचयति पुम्ब इति । मुद्धिणिहे मुग्धे यत्र पुब्बद्धे तीस मत्ता पूर्वार्द्ध त्रिंशन्माचा भवतीति शेषः, उत्तद्धे बत्तौमा – उत्तरार्द्धे द्वात्रिंशन्माचा भवंतौति पूर्वेणा[व] यः, सा गाहिणि - गाहिणी [नौ]ति पिंगल पभणे – पिंगल: प्रभणति त्वं मुणेहि - जानौहि, श्रत्र तामिति शेषः । तथाच तां गाहिनौं बिबरी - परावर्त्य विपरोतां कृत्वेति यावत् सिंहिणीसिंहिनौं सत्यं निस्संशयं भए कथय ॥ श्रयं भावः पूर्वं सामान्यतो गाहिन्यां दिषष्टिमात्रा उक्तांस्तत्र पूर्वार्द्ध कियत्य उत्तरार्द्ध कियत्यइति शिष्यजिज्ञासायां पूर्वार्द्ध त्रिंशन्मात्रा उत्तरार्द्धे द्वात्रिंशन्मात्रा
"
१ पुबडे (B), पूर्व्वद ( C ). २ पिंगलो (F). ३ पणेहि (B), पभणेहि (C), भणईए (F). ४ सुद्दिणि (B). ५ बत्तिसा ( C ). ६ माहिणी (C). - सीरिणौ (A), सौहिणौ (B), सिडियो (C), सिंघिणौ (D). सब्वं (F). ११६० (A), 30 (E & F).
८
० विचरौय (A). ९ भए (E). १०
For Private and Personal Use Only