________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
जहा, सोर्डण' जस्म' णाम
अंत्र णत्रणा सुमुहि रुंधती । भण बौर चेइबरणो पेक्खामि मुहं कहं जहिच्छं से ॥६६१९ ॥
उग्गाहा।
६८ । उदाहरति। श्रुत्वा यस्य नाम अश्रूणि नयने सुमुखि रुन्धन्ति । भण वीर-चेदिपतेः पश्यामि वदनं कथं यथेष्टं तस्य ॥ (C). ___६८ । उहाथामुदाहरति मोर्डणेति। हे सुमुहि- सुमुखि, जम्म हामं - यस्य नाम मोर्डण – श्रुत्वा अंमू-अणि कर्तृभूतानि णणाई- नयने कर्मणै रुंधेद -- रुंधंति, अतस्तस्य चेदबदोचेदिपतेः मुहं- मुखं जहिच्छं-यथेच्छ कह-कथं, पेख्खामिपश्यामि इति वं भण - कथय । (E).
६८ । यथा ॥ मोउ । श्रुत्वा यस्य हि नामाणि नयने सुमुखि रुंधति । भण वीर-चेदिपतेः प्रेक्षामि मुखं कुत्र यथेच्छम् ॥ अश्रणीति कर्ड। नयने इति कर्म। शिशुपाले मृते तन्नायाविलापः ॥ ६८ ॥ (G).
१६। १ सोउण (B, D & F). १ जस्स हि (F). ३ णचणाड (C), णचपाई (A, D, E & F). ४ संपत्ति (A), रुकुकिम (C), बद्धति (D), संधेद (E). ५ उपरणो (D), चवइहिं (F). ६ पेच्छिमे (A), पेच्छेम्मि (B), पेशमि (C), पेशामि (D). . बचणं (C), मुह (D). कहिं (F). १ जच्छं (B), अहिलं (E), जहित्यं (F). १. हि (F). १९६६ (A), Re (E & F).
For Private and Personal Use Only