________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
गाहिणी जहा, मुंचहि सुंदरि पा अप्पहि' हसिउँण सुमुहि खग्गं मे । कप्पिन मेच्छ सरौरं पेच्छई बत्रणाइ तुमह" धुअ हम्मौरो"॥७१९॥
गाहिणी। इत्युक्रमेवं च पूर्वार्द्ध गाथाया दवास्या अपि कर्त्तव्या उत्तरार्द्ध द्वात्रिंशन्मात्राथा उक्तत्वात्तत्र षष्ठं जगणं कृत्वा चतुर्मात्रिका अष्टौ गणा वक्ष्यमाणस्कंधकवत्कर्त्तव्या इति गाहिनीव्यवस्था । मिहिन्यां च षष्ठं जगणं दत्त्वाष्टौ चतुर्मात्रिका गणाः पूर्वार्द्ध देया उत्तरार्द्ध च गाथाप्रथमदलपविधेयमिति निर्णय इति सुधौभिययम् ॥ (E). __७ । पुब्बेति । पूर्वाध त्रिंशन्मात्राः पिंगलो भणति हे मुग्धे टण। उत्तरार्धे द्वात्रिंशद् गहिनी, विपरीतां मिहिनौं भणंति सर्वे ॥ विपरीतां-पूर्वार्ध द्वात्रिंगदुत्तरार्द्ध त्रिंगदितिस्वरूपामित्यर्थः ॥ ७० ॥ (G).
७१ । उदाहरति, मुञ्च सुन्दरौरि पादम्, अर्पय हसित्वा सुमुखौ खि] खड्गमस्य । कर्त्तितम्लेच्छ शरीरो द्रक्ष्यति वदनानि
०। । पाहं (B). अप्पहिं (D). १ सिर्षण (D), हसिढणे (E), हसिपर्जन (F). ४ से (c). ५ कप्पिह (C) ( मेछ ( A, D & F). ७ सरीरो (C). ८ पेक्षिहि (A), पेक्बर (E). चणाई (A & F). १. तुम (A & D), तुम्ह (B & F), तुर (E). ११ सम्बौरो (B & C), हमेरो (E). १९१८ (A), १ (E & F).
For Private and Personal Use Only