________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
जहा, परिहर माणिणि माणं
पेक्वहि कुसुमाइँ' णौबस्स। तुम्ह कर खरहिअश्रो गेलई गुडिबा घjहि किल' कामो॥ ६७११॥
बिग्गाहा।
त्रिंशत् । अत्र प्रथमार्दू एकलघुकः षष्ठो गण:, द्वितीयाट्टै षष्ठोजगणो नलघुर्वेति सप्त गणा दौहान्ता इति न व्यभिचरति, तेन पूर्वापरा व्यत्यासेन विगाथा भवतीति फलितार्थः । (C).
६६ । अथ विगाथां लक्षयति बिग्गाहेति। बिग्गाहा पढम दले - विगाथा-प्रथमदले पूर्वार्द्ध इति यावत्, सत्ताईसाई मत्ता - सप्तविंशतिर्मात्राः भवंतीति शेषः, पच्छिमदले – पश्चिमदले उत्तरार्द्ध इत्यर्थः, ण - ननु निश्चयेनेत्यर्थः, तितौसा - त्रिंशन्मात्रा भवतीति पूर्वणान्चयः, दूध- एवं पिंगलेन नागेन जंपित्र - जल्पितम् ॥ अयं भावः। पूर्व विपरीतगाथा विगाथा भवतीत्युक्तं, तथाच गाथा या उत्तरार्धम् एवं पूर्वार्द्धम् अग्रे देयमित्युक्तं भवति, अतएव पूर्वार्द्ध सप्तविंशतिर्माचा उत्तराई
१०। १ पेक्वाद (B & C), पेक्सहिं (F). २ कुसुमार ( B), कुसुमाई (D), कुसुमाई ( E & F'). १ चौपस्म (B), विस्म (F). ४ तुम (A & D), तुम्बु (B), तुम (C), तुan (E). . ए (C). ( सर (A), रस (D). .हियो (A & E), हिच (D). ८ मेहर (B), मेडर (C), गेगहर (D). गलिचा (B), गुणिचा (C), मुडिका (F). . धणू हि (A), धनुहिं (B), पण (C), अणु (D), धणुहि (E). "कर (A), किर (D). १९६७ (A), (७ (E & F).
For Private and Personal Use Only