________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अथ बिग्गाहा। (D & F). बिग्गाहा पढम दले सत्ताईसाई मत्ताई। पच्छिम दले ण तौसा इअ जंपि पिंगलेण णारण ॥ ६६ ॥
६५। अथ विषमस्थानस्थजगणदोषमाह, जा इति । जा पढम तोत्र पंचम सत्तम ठाणे - या प्रथमे बतौये पंचमे सप्तमे च स्थाने, ण - ननु निश्चयेनेति यावत्, गुरुमज्झा-गुरुमध्योजगणस्तथुनेति यावत्, होइ - भवति, मा गाहा - गाथा गुणरहिता, गुब्बिणिए - गविणौव दोषं प्रकाशयति। तथाच विषमे गाथायां जगणो न देय इति भावः । (E).
६५। जा पेति ॥ या प्रथम-द्वतीय-पंचम-सप्तम-स्थानेषु] भवति गुरुमध्या । गविणौव गुणरहिता गाहा[था] दोषं प्रकाशयति ॥ गुरुमध्यो जगण: ॥ ६५ ॥ (G). ___६६ । विगाथा-प्रथमदले सप्तविंशतिमात्राः । पश्चिमदले चिंगदिति जल्पितं पिंगलनागेन ॥ प्रथमपादे मात्रा द्वादश द्वितीये पञ्चदश इति मप्तविंशतिस्ततीये द्वादश चतुर्थ चाष्टादश इति
१६। १ सत्ताईसाई (A & E), सत्ताइसार (C), सत्ताइसाई (D). २ मनाई (A & E), मत्ताइ (C), मनाई (D). ३ पछिम (A & D), पश्चिम (C). ४ Omitted in (F). ५ इम (E), ईएम (F). ६ अपिञ्च (A), जपिञ्च (B), जम्पिब (C), जंथि (D). ०१३ (A), RE (E & F).
16
For Private and Personal Use Only