________________
Shri Mahavir Jain Aradhana Kendra
१२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपेङ्गलम् ।
जा पढम तौ पंचम
सत्तम ठाणे' ण' होइ गुरुमन्झा ।
गुब्बिfe' गुणरहित्रा
गाहा दोसं पत्र ॥ ६५ ॥ गाड़ा |
६४। श्रप्य[य] वर्णभेदेन प्रा[गा]थाया जातिभेदमाह तेरहेति । तेरह लहुश्रा – त्रयोदशलघुकात राख्या गाथेत्यर्थः सर्वत्र योज्यं, बिप्पौ – विप्रा भवतौति शेषः, एआइसेहिं - एकचत्वारिंशद्भिरेकविंशद्भिर्वेत्यर्थः लघुभिरिति शेषः खन्तिणी - चत्रिया भणिता । सन्ताईसे – सप्तविंशतिभिर्लघुभिवैसी - वैग्या भणितेति पूर्वेणान्वयः, सेसा - शेषा, अनुक्रलघुसंख्याका सुद्दिणी होइ - शूद्रा भवतीत्यर्थः । (E).
६४ । प्रकारांतरेण भेदमाह ॥ तेरह ॥ त्रयोदशभिर्लघुभिर्विप्रा एकविंशैः चत्रिया भणिता । सप्तविंशेवैग्या शेषैः सा शुद्रिणौ भवति ॥ श्रचेदमवधेयम् ॥ श्रेष्ठार्यया होनवणें वर्णयेद्यस्तु मूढधीः । उभयोर्जायते नाशस्तृतीयः सुखमेधते ॥ ६४ ॥ (G).
६५ | विषमस्यजगणाया निन्दामाह । या गाथा प्रथमादिस्थाने गुरुमध्ययुक्ता भवति, सा गुर्व्विणोत्युच्यते । अत्र गुणरहितत्वं सदोषत्वं शत्रु मित्रादियोगवदिति । (C).
६५ । १ द्वाणे (A). २ Omitted in (C & F). गव्विणिचा (A), गुब्बिणिव (F). ४ (p (A), (५ (E & F).
For Private and Personal Use Only