________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधावत्तम्।
११७ पढम चौ हंसपत्रं बौर सिंहस्स' बिक्कम जाना। तौए गबर लुलियं अहिबर' लुलियं चउत्थर गाहा ॥ ६२ ।
उग्गाहा।
कांतिः १२, महामाया १३, कौतिः १४, सिद्धिः १५, मानिनौ १६; रामा १७, गाहिनौ १८, विश्वा १८, वासिता २०, शोभा २१, हरिणौ २२, चक्री २३, मारमौ २४, कुररी २५, सिंहौ २६, हंसौ २७ एतानि क्रमानामानौत्यर्थः ॥ ६१ ॥ (G). .
। पाठे क्रमं दर्शयति। प्रथममेव हंसम्प[पादं द्वितीये सिंहस्य विक्रमं जाता। हतीये गजवरललितम्, अहिललितं चतुथके गाथा ॥ [चौ]शब्द एवार्थ, गाथायाः प्रथमपादं प्राप्य हंसगमनबलिातं पद्यत इत्यर्थः । एवमग्रेऽपि । (C).
६२ । अथ गाथापठनप्रकारमाह पढममिति। अत्र चौशब्द]स्वर्थः, तथाच पढम चौ- प्रथमंतु, गाहा - गाथा, हंसर्वा [हंसपत्र]- हंसपदं, जात्रा- यथा मंथरमित्यर्थः, तथा मंथरइति शेषः सर्वत्र योज्यः, बीए-द्वितीय चरणे, सिंहस्म बिकमसिंहस्य विक्रमो यथा, तौए-हतीये चरणे, गबरललि
। १ घी (F). २ सौहस्स (B & C), सिंह (F). ३ जास (E). ४ गहवर (F). पहिसुलिचं (A, B, C, E & F). ६ नलिषं (C). • पाई (A), चत्यहे (B), चलत्या (C), चतुत्या (F). ८ ५६ (A), १२ (E & F).
For Private and Personal Use Only