________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
মানী।
भिद्यमानानां पंचविंशतिभेदाः, एकश्च सर्वगुरुक इति षड्विंशतिरेव भेदाः । एतेन पादांत्यस्य मात्रापूरणनिहाय गुरुत्लापादनेऽपि वस्तुगत्या लघुत्वादष्टाविंशतिर्भेदाः इत्यसंधाय मानिनौ रमा विश्वा वसितेति अष्टाविंशतिनामानि वदन्तः परास्ताः ।
अत्र प्रथमो भेदो जगणमेवावलंब्य ततो द्वितीयादयश्चतुविंशतिभेदाः षष्ठे जगणनलघ्वात्मकगणान्यतरदानमवलंब्य बोध्याः, अंतस्तु षष्ठे नलघुमेवावलंब्येति हृदयम् । यत्तु माणै रामेति नामदयं विधाय एकगुरुपंचपंचाशलघ्वात्मकः सप्तविंशतितमो भेदः कैश्चित्वोकृतस्तदनवधानात् । तथाहि यदि षष्ठे जगणो दीयते तदा जगणमध्यस्थ एको गुरु लइयांतस्थं च गुरुदयमावण्यकमिति एको गुरुर्न संभवत्येव, यदि च षष्ठे नलघ्वात्मकगणो दौयते तदापि दलदयांतस्थ गुरुदयस्यावश्यकत्वादेको गुरुर्न संभवत्येवेति षड्विंशतिरेव भेदा न सप्तविंशतिरिति सुधौभिर्विभावनौयम् । यदपि माणौरामेति एकं नाम विधाय गाघिनौति नाम लेखकप्रमादात्पतितमिति, लक्ष्म्याचा स्विगु[क]पंचाशलध्वात्मकात्याः पंचविंशतिरेव भेदा नाम न च तु षड्विंशतिरिति, तदप्यनवधाननिबंधनं, यतः षष्ठे नलघुरूपगणदानेनांत्ये चावश्यकगुरुदयदानेन निराबाधं संभवतो द्विगुरू त्रिपंचाशमध्यात्मकस्य षड्विंशतितमस्य भेदस्य त्यागो नौचित्यमावहतीत्यलमतिविस्तरेणेत्यस्मत्तातचरणोपदिष्टः पंथाः सुधौभिर्विभावनौयः । (E).
६० & ६१ । लौति ॥ लक्ष्मीः १, ऋद्धिः २, बुद्धिः ३, लज्जा ४, विद्या ५, क्षमा ६, देवौ ७, गौरौ ८, धात्रौर, चर्णा १०, छाया ११,
For Private and Personal Use Only