SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ মানী। भिद्यमानानां पंचविंशतिभेदाः, एकश्च सर्वगुरुक इति षड्विंशतिरेव भेदाः । एतेन पादांत्यस्य मात्रापूरणनिहाय गुरुत्लापादनेऽपि वस्तुगत्या लघुत्वादष्टाविंशतिर्भेदाः इत्यसंधाय मानिनौ रमा विश्वा वसितेति अष्टाविंशतिनामानि वदन्तः परास्ताः । अत्र प्रथमो भेदो जगणमेवावलंब्य ततो द्वितीयादयश्चतुविंशतिभेदाः षष्ठे जगणनलघ्वात्मकगणान्यतरदानमवलंब्य बोध्याः, अंतस्तु षष्ठे नलघुमेवावलंब्येति हृदयम् । यत्तु माणै रामेति नामदयं विधाय एकगुरुपंचपंचाशलघ्वात्मकः सप्तविंशतितमो भेदः कैश्चित्वोकृतस्तदनवधानात् । तथाहि यदि षष्ठे जगणो दीयते तदा जगणमध्यस्थ एको गुरु लइयांतस्थं च गुरुदयमावण्यकमिति एको गुरुर्न संभवत्येव, यदि च षष्ठे नलघ्वात्मकगणो दौयते तदापि दलदयांतस्थ गुरुदयस्यावश्यकत्वादेको गुरुर्न संभवत्येवेति षड्विंशतिरेव भेदा न सप्तविंशतिरिति सुधौभिर्विभावनौयम् । यदपि माणौरामेति एकं नाम विधाय गाघिनौति नाम लेखकप्रमादात्पतितमिति, लक्ष्म्याचा स्विगु[क]पंचाशलध्वात्मकात्याः पंचविंशतिरेव भेदा नाम न च तु षड्विंशतिरिति, तदप्यनवधाननिबंधनं, यतः षष्ठे नलघुरूपगणदानेनांत्ये चावश्यकगुरुदयदानेन निराबाधं संभवतो द्विगुरू त्रिपंचाशमध्यात्मकस्य षड्विंशतितमस्य भेदस्य त्यागो नौचित्यमावहतीत्यलमतिविस्तरेणेत्यस्मत्तातचरणोपदिष्टः पंथाः सुधौभिर्विभावनौयः । (E). ६० & ६१ । लौति ॥ लक्ष्मीः १, ऋद्धिः २, बुद्धिः ३, लज्जा ४, विद्या ५, क्षमा ६, देवौ ७, गौरौ ८, धात्रौर, चर्णा १०, छाया ११, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy