________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
कित्ती सिद्धी' माणो' रामा' गाहिणि बिसा बासीत्रा। सोहा हरिणौ चक्की सारसि कुररौ सिहौत्र हंसौआ ॥ ६१९ ॥
[उग्गाहा] इसत्येक एको गुरुस्तदा कुरुते नामानि ॥ पत्र मप्तविंशतिगुरूणां कमादेकैकहासे सप्तविंशति [?] नामानि भवंतीत्यर्थः ॥ ५८ ॥ (G),
As there must be at least one long syllable at the end of each half (गुर्वन्नेनि), there cannot be more than 26 varieties in all. This has been fully discussed in commentary (E), vide p. 116.--.Ed.
६० & ६१ । नामान्येवाह, ता लच्छी । लक्ष्मौद्धिलज्जा विद्या चमा देवी । गौरी रात्रिः पूर्ण छाया कान्तिः महामाया। कीर्तिः मिद्धा मनोरमा गाहिनौ विश्वा वामिता । शोभा हरिणौ चक्रो सारसी कुररी सिंही हंसौ मिलित्वा षड्विंशतिनामानि। (C).
६०४ ६१ । लक्षौति। क्रमानुरोधात्पुनरुपात्तं। खमत्राक्षमा, देही- देवी, राई - रात्रिः, चुला- चर्मा, महामारी। मनोरमा विश्वावसिता । योभा। तेन षड्विंशतिनामानि, भेदानामपि तावन्मात्रत्वात् । तथाहि, मप्तविंशतिरेव ग्रहायां गुरवो न त्वधिकाः, तत्रांतिमौ नियतौ, एवं चावशिष्टपंचविंशतिगुरूणां
१ १किनि (F). १ सिद्धा (B & C). ३ माणी (A), मणी (C), माणिणी (F). ४ रमा (B). ५ गाहिणी (B, C & E), गाहौणि (D). ६ वौसा (A, B, C & E), विस्मा (F). . वासिषा (C). C Omitted in (C). सारसौ (A). १० सिंहौ (A), सौहौ (B & C), सिंझौष (1). ११ इंसि (B). १९५८ (A), ११ (F).
For Private and Personal Use Only