________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
प्राकृतपैङ्गलम् ।
एक जे कुलमंती बे णायक हि होइ संगहिणी । णायक होणा रंडा
बेसा बहुणाका होइ ॥ ६३ ॥ गाहा। गजवरजुलितं गजेंद्रगमनमित्यर्थः यथा, चउत्थए - चतुर्थ चरणे, अहिलुलित्रं- अहिलुचितं सर्पगतिविशेष इति यावत् यथा । (E).
६२। अथ पठनरौ तिमाह || पढेति ॥ प्रथमेऽघ्रौ हंसपदं द्वितीये सिंहस्य] विक्रमं याता। हतीये गजवरलुलितं, अहिलुलितं चतुर्थ गाथा ॥ हमादिगमनवत् क्रमाचरणाः पठनौयाइत्यर्थः ॥ ६२ ॥ (G).
६३ । गाथायां जगणात्प्रसंगमामाह, एकस्मिन् जे कुलवतो, द्वाभ्यां नायकाभ्यां भवति संग्रहीता। नायक हौना रण्डा, वेश्या ये या] बनायका भवति ॥ नायको जगणः, मंग्टहीता पुनः । दह कुलवतीवत् एकजगणवती गाथा प्रशंस्था इत्यर्थः । (C). .६३ । अथ समस्थानेऽपि जगणदाने गाथायां गुणदोषावाहएक्के जे इति । एक ने कुलबंती- एकस्मिन् जगणे सति कुलवती होद - भवति गाथेति भेषः । यथोक्तषष्ठस्थानस्यजगणमात्रेण समीचौना गाथा भवतीति, तदतिरिको जगणः समस्थानेऽपि न कर्त्तव्य इति भावः । बे णाश्रवण -विनायकाभ्यां दाभ्यां जग
६३। १ कुलवंती (E).. २ णाए (A). ३ ण (A), हौं (B), हिं (c), हिं (E). ४ संगहणौ (A & E). ५ पाचक (E). होई (F). ७१. (A), १३ (E & F).
For Private and Personal Use Only