________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
१०५
अथ गाहू । (F). पुब्बचे उत्तरे सत्तग्गल' मत्त बौसाइँ । छट्टमगण पत्रमझझे गाहू मेरुब्ब जुअलाइँ ॥ ५२६ ॥
गाह।
लक्षणविरुद्धत्वादुपेक्ष्यः। खंध- स्कंधके, मत्त चौ चउमटि-मात्राः चतुःषष्टिर्भवतीत्यनुषंगः। एतानि सत्तरुत्र- सप्तरूपकाणि छंदांमि, अलोलगुण - अन्योऽन्यगुणानि, अन्योऽन्यं गुणाः षष्ठजगणनलघ्वेकलघु-पादांतगुर्वादयो येषां तादृशानौत्यर्थः, भवतीत्यनुषंगः, इति staat u (E). [Vide Ghosha's Compendium, p. 7.—Ed.]
५१ । अथ माचाजातीनां कामांचित्कलासंख्यामाह। हो । भवंति गाहमात्राः चतुःपंचाशत्, गाथायाः मतपंचागदेव, तथा बिग्गाहा परावर्त्य क्रियते, उगाथा षष्टिकला, गाहिन्यां द्वाषष्टिः क्रियते । तथा विपरिवर्त्तते मिहिनी, भवंति मन्तरूपाणि छंदांसि अन्योऽन्यगुणाः स्कंधके मात्राः चतुःषष्टिः ॥ अन्योऽन्येति गु[गणेति पाठे सप्तगु[ग]णाः अन्योऽन्यसंबलिताभवतीत्यर्थः ॥ ५१ ॥ (G).
४९। १ पुर्वदे (B), पम्बद्धे (C), पुष्बई (E). २ मत्तगण (B & C', सत्तगड (D). ९ बौसार (IB & I'), dropt in (C), वौसाड (D), वौसाई (E). ५ पञ्चमझे (B & C), परमजे (F). ५ जुगलाई (B), नुनलाई (E), जुषलार (F). ५. (A), १२ (F').
14
For Private and Personal Use Only