________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
षष्टिमाचा, [मत रूपकाणि अन्योऽन्यगुणनि, खन्धक मात्रा चतुःषष्टिः। परिवति । पूर्वार्द्धपरार्द्धयोर्व्यत्यासे गाथैव विग्गागा[था] भवतीत्यर्थः, गाहिन्याः पूर्वार्द्धपरार्द्धयोर्यत्यासे मिहिनौ, तत्रापि विषष्टिमात्रा भवन्तौति स्पष्टार्थमाह, यथा अधिवेत्यर्थः। रूपकाणि छन्दांसि अन्योन्यगुणयुकानि, तेन माण्येव प्रथमवतीयपादद्वादशमात्रत्वादियथागुणानौत्यर्थः ॥ (C).
५१। अथ पुरस्तावक्ष्यमाणानां गाहप्रतिसप्तमात्राच्छंदमां सामान्यतश्चरणचतुष्टयममुदितां संख्यां रड्डाहत्तेनोद्दिशति, होद गाइ इति । गाइनामके छंदमौत्यर्थः, मत्त चौत्रण- मात्रावत:पञ्चाशत्, होई - भवंति, तह गाहा मत्तबण - तथा गाथायां मतपञ्चामत् मात्राः भवंतौति पूर्वानुषंगः, तेहि-तां गाथां, पलट्टि - परावर्त्य, गाथायाः पूर्वार्द्धम् उत्तरार्द्धं कृत्वा उत्तरार्द्ध [च पूर्वाद्ध] कवेत्यर्थः, बिग्गाह - विगाथा, किनि-क्रियते । अत्र तेहि इत्येकारो इखो बोध्यः एत्रो सुद्धा प्रबल मिलिना बि लड़ इत्युकात्वात् [Vide :म खोक p.7.-Ed ]. उग्गाहउ - उहाथा छटिकला-पष्टिकला षष्टिः कला मात्रा यस्याः सेत्यर्थः, गाहिणित्र-गाहिन्यां, बामष्टि - द्विषष्टिः, मत्तह-मात्राः करु - कुरु, तह बि पखटिप-तविपरीतायां तस्याः गाहिन्याः विपरीतायामित्यर्थः सिंहिण-मिहिन्यां, बे अग्गल -यधिका, मट्टिषष्टिः मात्रा इत्यनुषंगः, होई - भवंति, अत्र हो इत्योकारः पूर्वोक्कदिशा खो बोध्यः । अत्र कचित् तह गाहा मत्रा[त्ता]वणे इति, तह बिग्गाह पलड्डि किन्न इति च पाठः, स रहा
For Private and Personal Use Only