________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रांउत्तम् ।
मात्रामर्कटौचक्र यथा,| वृत्त | १२/३|8|५|६| प्रभेद | १ |२/३/५/- १३ मात्रा|१|/९/२०४०/७८ वर्ण | १|३|०१५/३०/५०
लघु | १ | २/५/१०/२०३८ | गुरु | 0 |१|२|५/१०/२०
वर्णमर्कटौचक्र यथा,वृत्त | २ | २ | ३ | 8 | ५ | ६ | | भेद |२|४||१६|३२|६४ मात्रा ३ १२३६९६२४०/५७६
वर्ण |२||२४/६४१६०३८४ | गुरु | १ | ४|१२|३२/८० १९२ | लघु ||४|१२|३२/८०/१९२
अथ वर्णमर्कटौ। छ पंती। षट्पंक्ति प्रस्तारं कुरु, अक्षरसंख्या कोष्ठान् धारय, प्रथमपंको वर्णान्धारय, द्वितीयपंक्ती द्विगुणान् कुरु ॥ उर्ध्वाधः षट्पंकयो लेख्यास्तिर्यग्वर्णसंख्याः कोष्ठाः कार्याः, तत्र प्रथमपंको वर्णांकाः, द्वितीयपंकौ उद्दिष्टवद्विगुणाअंका लेख्याः ॥ ५४ ॥ अक्ल । अक्षरांकैर्गुणितां कृत्वा [जाता चतुर्थों पंकिस्तया मा] लेख्या। चतुर्थर्धा पंचमी पंक्तिः, मैव षष्ठे मिलिता निश्चयात् ॥ प्रथमपत्यकदितीयपंक्त्यकान् गुणयित्वा चतुर्थों पंकिलख्या, तदर्धं पंचमी, तथैव षष्ठी पंक्तिर्भवतीत्यर्थः ॥ ५५ ॥ पंचमौति। पंचमौचतुर्थास्ततौयामेलने पिंगलो जल्पति अंकान् प्रस्तारय । चतुर्थोपंचमीपंक्तियोगेन हतीया पंकिर्भवतीत्यर्थः । वृत्तानि भेदा मात्रा अन्यवर्णा गुरवो लघव एवं संपन्नं भवति ॥ ५६ ॥ अक्षरमर्कटौं जानंतु लोकाः य[]जाने मनम पानंदो भवति । यो बुध्यते स एव बुध्यते, मर्कटौजाले हस्तौ अपि रुध्यते । दुर्गमेति भावः ।। ५७ ॥ (G).
[Both the figures run to inconvenient lengths in the commen. tary; the portions here reproduced will enable the reader to extend them as far as he would like. -Ed.]
For Private and Personal Use Only