SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ प्राकृतपैङ्गलम् । अह सकल पत्यार संखा। छब्बीसा सत्तसत्रा तह सत्तारह सहस्साई। बाबालौस लक्वं तेरह कोडौं समग्गाई ॥५०॥ गाइ। ५० । अत्र चैकानरमारभ्य षड्विंशत्यवधिवर्णवृत्तानां प्रस्तारे कियतौ संख्येत्यत्राह १३४२१७७२६ षड्विंशतिः मतगतानि तथा मतदशसहस्राणि द्विचत्वारिंश लक्षास्त्रयोदशकोव्यः समग्राणि, अङ्गस्य वामा गतिरित्यङ्काः स्थाप्याः । (C). ५। अथैकाक्षरमारभ्य षड्विंशत्यक्षरपर्यंतसमस्तवर्णवृत्तपिंडोभृतसंख्यामाह छब्बौमेति । षड्विंशतिः सप्तशतानि तथा मतदशसहस्राणि विचत्वारिंशलक्षाणि त्रयोदशकोव्यः, एवं ममग्राणि एकाक्षरादिषड्विंशत्यक्षरपर्यंतानौत्यर्थः वर्णवृत्तानि भवंतौति शेषः । मात्रावृत्तानामसंख्यातत्वात्तत्संख्या नोना, वर्णवृत्तानां प्रत्येकसंख्या ग्रंथविस्तरभयादनतिप्रयोजनवाचास्माभिरत्र नोका । (E). ५०। अथैकादिषड्विंशत्यंतानां वर्णकृत्तानां भेदैक्यसंख्यामाह, छब्बौ । षद्धिंगतिः सप्तशतानि तथा सप्तदशसहस्राणि विचत्वारिंशलक्षाणि त्रयोदशकोटयः समग्राणि । एतावंतः सर्व भेदा इत्यर्थः । ....। छविधा (C), वौसा (D). २ नहा (A), नहं (D). सहसाई (A-& D), परसार (B & C). ४ वाचारीसं (A). ५ रपवं (C), लत्वं (D). कोडी (B, C & D). . समम्मार (O), समगार (D), +४= (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy