________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
प्राकृतपैङ्गलम् ।
[The corresponding gloss in commentary (G) runs thus :--Ed.]
अथ प्रस्तारसंख्या। मात्रासंख्यान् कोष्ठान् कुरु पंक्तिषई प्रस्तारय, तत्र ड्यादिकानंकान् धारय प्रथमपंक्तिविचारः । यादिकोष्ठेषु याद्यंका लेख्या इति प्रथमपंतर्विवेकः ॥ ५० ॥ श्राद्यंकपरित्यागं कथयतु सर्वासां पंक्तीनां मध्ये पूर्वयुगलसदृशानंकान् धारय, द्वितीयपंक्तिविचारः। उद्दिष्टवदंका लेख्या इति द्वितीयपंक्तिविचार इत्यर्थः ॥ ५१ ॥ प्रथमपंक्तिस्थितांकः कृत्वा द्वितीयपंक्ति गुणय। यो योऽक उत्पद्यते तेन तृतीयपंक्ति भरय ॥ ५२ ॥ अथ पंचमपंक्तिपूरणं, बिपि । अत्रांकशब्दस्य व्यत्यासेन योजनावौ पृष्टांको भेदांकं च योजय । लघुकैः कोष्ठान् पूरय अंकैः । पृष्टांकद्वयं भेदांके चैकीकृत्य पंचमपंक्तिकोष्ठाः पूरणीयाः, ते लघुसंख्याका भवतीत्यर्थः। यथा । तत्र प्रथमे कोष्ठे पूर्वाकयोः पूर्वाहीकसंख्याप्रभेदांकस्य चाभावादेकएव ॥ दौ[दितौये कोष्ठे पूर्वीक एकस्तदूर्द्धसंख्याभेदांकश्चैकस्तयोयोगे इयं ॥ हतीये कोष्ठे पूर्वीकयुगलं १ । २ अर्द्धप्रभेदांकयोोंगे पंच ५, तत्ततौये लेख्याः ॥ चतुर्थकोष्ठे पूवाकयुगलं २, ५ पूर्वाद्धांकः वृत्तभेदांकश्च तद्योगे दश ॥ एवमग्रेऽपि । अथ षष्ठपंक्तिः पूषा इति। पूर्वो लघुको हारः, स्वघुइयं गुरुर्भवतीत्यर्थः, यथा प्रथमकोठे लघुद्दयाभावाहुरुस्थाने शून्यं, द्वितीयकोष्ठे एक १ स्ततौये छौ २ चतुर्थे ५ इत्यादि षष्ठपंक्तिपूरणं ॥ अथ चतुर्थपंक्तिः । तेक्वाद । तथा पिंगलो जल्पति वर्णान्हाभ्यां । गुरुलघुयोगे वर्ण भवतीति चतुर्थपंक्तिपूरणम्। इति मात्रामर्कटौ ॥ ५३ ॥
For Private and Personal Use Only