________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रातपेङ्गलम् ।
"
कलापदस्य कलासंख्यापरत्वात्पृ[ष्ट]च्छंदः कलासंख्यायामित्यर्थः । यस्य गुरुलघुजिज्ञामा तत्पृष्टं कंदस्तस्य या मात्रा संख्या तन्मध्ये इत्यर्थः । पुल [क] छंद - पृष्टं छंद:, अत्रापि छंद:पदम्य कंदोऽचरसंख्यापरत्वात्पृष्टच्छंदोऽक्षरसंख्या मित्यर्थः । मेटाब - हौनां कुरु । एवं करि - [ एवं] कृत्वा एवं कृते सतीत्यर्थः । श्रबमिठ्ठल - श्रवशिष्टा संख्येति शेषः, कलासंख्यामध्योर्वरिता संख्येत्यर्थः, गुरु जानित्र - गुरोर्धातव्या, उताब - उर्वरिता गुरुसंख्यातिरिक्ता वृत्ताक्षर संख्येति थावत् । लघु जाणिन – लघोर्ज्ञातव्या । यथा श्रष्टादशकला विशिष्टैकादशाचरचरणे वृत्ते कति गुरवो लघवचेति पृष्टे, श्रष्टादशरूपhariख्यामध्ये एकादशरूपाचर संख्या लोपे उर्वरिता मतसंख्या, सा गुरुसंख्या ज्ञेया । एकादशाचरमध्ये यदि सप्त गुरवस्तदोर्वरिता धतुङ्घसंख्या, मा लघोर्ज्ञातव्या, एवं चैतादृशचरणे वृत्ते मप्त गुरव - वारी लघव इत्युत्तरं देयमिदं च वृत्तमिंद्रवज्राख्यमेवमन्यचाप्यूह्मम् । (E).
Acharya Shri Kailassagarsuri Gyanmandir
४८ । श्रथ छन्दःसु गुरुलघुमात्रावर्णयत्ताज्ञानोपायमाह || पुच्छेति ॥ पृष्टस्य कंदसः कलाः कुरु, पृष्ठे वर्णान् लोपय । श्रवशिष्टा गुरवो ज्ञायंते लघवो ज्ञातव्या उर्वरिताः ॥ पृष्टे कलासंख्यायामित्यर्थः वर्णादीनां तद्गतसंख्योच्यते ॥ यथास्यैव छंदम: मात्रासंख्या ४८, वर्णसंख्यया ३५ ऊनिता जाता १३, एतावतौ गुरुसंख्या ॥ इयमेव वर्णसंख्योनिता जाता २२ लघुसंख्या द्रयमेव १३ गुरुद्विगुणसंख्या २६ मिलिता जाता मात्रा संख्या ४८, द्वयमेव गुरुसंख्योमिता वर्णसंख्या ३५ इति ॥ ४९ (G).
For Private and Personal Use Only
"