________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
६०
-
४८ । इदानों मात्रावृत्तेर्वा वर्णवृत्तेर्वा कियन्तो गुरवः कियन्तो लघव इति ज्ञानार्थमाह पुच्छलेति । पृष्टच्छन्दः कलाः कृत्वा पृष्टवर्णान् लोपय । श्रवशिष्टं गुरुं जानीहि लघवो ज्ञायन्तां तावन्त इति ॥ गुरो [र] वशिष्टा यावन्तस्तावन्तो लघव दूत्यर्थः । उदाहरणेनास्यार्थः स्पष्टौक्रियते । पढ़मं बारह मतेति – कियन्तो लघवः कियन्तो गुरव इति प्रश्न सर्व्वलघवः कर्त्तव्या:, तेन ५० सप्तपंचाशत् कला भवन्ति, तत्र पृष्टच्छन्दसो वर्णाः कर्त्तनौयाभवन्ति, ३० सप्तचिंशद्वर्णा अत्र सन्ति, सप्तपंचाशद सप्तत्रिंशत्कर्त्तने विंशत्यङ्कोऽवशिष्यते, तेन विंशतिर्गुरवोऽचेति ज्ञायते । गुरोश्च द्विकलत्वाविंशतिगुरुभिश्चत्वारिंशत् ४० कला गताः, ५७ सप्तपञ्चाशन्मध्ये ४० चत्वारिंशतोपे १७ सप्तदश श्रवशिष्टास्तेन सप्तदश लघव इति ज्ञायते । अथवा सर्व्वलघूकता योऽङ्कः कर्त्तितः तत्रैव गुरोरङ्ककर्त्तनेनावशिष्टा लघवो ज्ञेया:, यथाच सप्तपञ्चाशद ३७ सप्तत्रिंशत्कर्त्तनेन विंशतिर्गुरवो ज्ञेयाः, सप्तत्रिंशदङ्के च विंशतिकर्त्तनेनावशिष्टाः सप्तदश लघवो ज्ञेया: । एवं वर्णवृत्तेऽपि, यथा प्रमाणिकाच्छन्दसि सर्व्वलघूकरणेऽष्टचत्वारिंशत् ४८ कलाभवन्ति, तत्र च झोके द्वात्रिंशदर्णा ३२ भवन्ति, श्रष्टचत्वारिंशद ४८ द्वात्रिंशलोपे ३२ षोड़शलाभात् षोड़शात्र गुरव इति ज्ञायते श्रवशिष्टाश्च षोड़श लघव इति ज्ञायते । (C).
>
४८ । अथैतावत्संख्याककला विशिष्टैतावत्संख्या का चरचरले वृत्ते कति गुरवः कति लघव इति कौतुकात्केनचित्पृष्टे उत्तरप्रकारमाह, पुछलेति । पुकूल बंद कलां - पृष्टच्छंदः कलायाम्, त्र
13