________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् । ___ अह बित्तस्स लहुगुरु आणं । पुच्छल छंद' कला कई पुछल' अंक' मेटाब। अबसिडे गुरु जाणिबहु लहु जाणिब्बहु ताब॥४६॥
दोहा॥ इयोलीपे द्विगुरुर्यथा। पंचाष्टयोस्त्रयोदशसु न खोपः शून्यशेषत्वात् । व्यष्टलोपे शेषं २, छष्टखोपे ३, एकाष्टलोपे ४, चिपंचलोपे न, तच्छेषस्य पंचरूपस्य पूर्व गतत्वात् । दिपंचलोपे ६, एकपंचलोपे ७, एकत्रिलोपेर, एतावंति दिगुरुस्थानानि ॥ त्रयाणामेकत्र्यष्टरूपाणं लोपेन १, दूदं त्रिगुरुस्थानम् ।] [Vide figure p. 92.-Ed.]
सप्तकले - एकः सर्वलघुः, षडेकगुरवो, दश द्विगुरवश्चत्वारस्त्रिगुरव इति मेरुगतभेदास्ते चैषु स्थानेषु वामावर्तन सर्वलध्वेकगुरुद्विगुरुचिगुरुरूपा भेदा बोध्याः । विषमकले सर्वगुरुभेदो नास्येव ॥ एवमग्रेऽपि सर्वत्र बोध्यम् ॥ अष्टकला पताका।- अत्राष्टकले एकः सर्वलघुः, सप्त एकगुरवः, पंचदश दिगुरवः, दश त्रिगुरवः, एकः सर्वगुरुरिति मेलिताश्चतस्त्रिंशत् । नवकला पताका। - अकः सर्वलघुरष्टावेकगुरव एकविंशतिदिगुरवो विपतिस्त्रिगुरवः, पंच चतुर्गुरव इति सर्व पंचपंचागझेदा मेरुस्था बोध्याः ॥ (G). [The figures for seven, eight, and nine kalás are similar in shape
to the figure given in p. 92. The ingenious reader may make them for himself if he likes.-Ed.]
४६। १ अथ तस्स लघुगुरज्ञान (A). १ पहल (A), पुछल (E & F). ३वंद (A, E & F). ४ कला एवं करि (E). ५ वण (E & F). ६ मिटाव (F). अवसिष्ट (F). ८ जाणिवह (A), जाणिध (F). ९ जानिय उताव (A, E & F).
For Private and Personal Use Only