________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
L
अवशिष्टो नवमोऽकः सप्तमांककोष्ठादधस्तनकोष्ठे स्थाप्यः, सेयमंकइयलोपनिःपन्ना षङ्कल मेरुपति द्वितीय कोष्ठस्थषष्ठांक निर्द्धा [रितद्विगुरुयुक्तत्वस्वरूपषट्संख्याकानां षङ्कलभेदानां द्वितीयतृतीय[तु] षष्ठप्रमनवमेतिप्रातिविकरूपज्ञापिका षङ्कोष्ठात्मिका षङ्कलपताकापङ्क्तिः । एवं तत्र प्रथमतृतीयाष्टत्यंकचयलोपे उर्वरित - एकोऽंकः, स च षट्लमेरुप्रथम कोष्ठस्यैकांकनिर्द्धारित त्रिगुरुयुक्तवस्वरूपैकत्वसंख्याकस्य षट्लभेदस्य त्रिगुरुयुक्तो भेदः प्रथम दूति प्रातिस्विकरूपज्ञापकः प्रथमकोष्ठे ऽस्त्येवेति सर्व्वमनवद्यम् । श्रथ षट्कलपताका स्वरूपं लिख्यते । (E). [ Vide figure p. 92. Ed.]
४७-४८ । श्रथ सर्वलघ्वेकगुरुद्विगुर्वादयः कुत्र कुत्र स्थाने पतंतौति तज्ज्ञानार्थं मात्रापताकामाह ॥ उहि ॥ उद्दिष्टसदृशानंकान् स्थापय, वामावर्तेन परस्मिन् ग्टहीला थोपय । एकलोपे एकं गुरुं जानीत, द्वयोस्त्रयाणां लोपे द्वौ चीन् जानीत ||
त्यां वामावर्तेन पूर्वका लोप्याः, शेषांकाः क्रमेण स्थाप्याः, तावंत्येकगुरुस्थानानि । एवं दयोः द्वयोः पूर्वकयोर्योगं कृत्वा चयाणां चयाणां पूर्वीकाणां योगं कृत्वा लोपय ॥ मेरुगतं यावत्संख्यं कार्य, द्वित्र्यादिलोपे द्विगुरुचिगुर्वादिका भेदा बोध्याः । एवं सर्वत्रांत्यांकः सर्वलघुर्भेदो ज्ञेयः ; एवमग्रेऽपि । एकत्र लिखितं प्राज्ञः पुनरन्यत्र नो लिखेदित्यपि बोध्यम् ।
For Private and Personal Use Only
इदं षट्लप्रस्तारे योज्यते यथा, १, २, ३, ५, ८, १३, वामावर्तनांत्यांकः शोध्याः । यथा, शेषांके त्रयोदशसु मध्ये श्रष्टादिशोधने कृते शेषांकाः ५, ८, १०, ११, १२, इयमेकगुरुस्थानसंख्या ॥ एवं