________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
द्वितीयकेत्यंकद्दययोजननिःपनवतीयांकेन पूरणं विधेयम् ; ए[नदधस्तनौ च कोष्ठत्रयात्मिका चतुर्थों पंचकलमेरुपङ्किः, तत्र प्रथमकोष्ठे सर्वापेक्षया चतुर्थत्वात्ममे एकइयेतिपूर्वीकइथयोजननिःपनहतीयांकेन पूरणं काय, तदग्रिमे च द्वितीयकोष्ठे शिरोऽकतच्छिरोऽकरतोयैकत्यं कदययोजननिःपत्रचतुर्थीकेन पूरणं कार्यम् । तदग्रिमे च हतीयकोष्ठे सातिमे एकोऽको देयः, तत्रोपरितनकोष्टरूपात्मकचतुःकलमेरुपतिप्रथमकोष्ठस्थैकांकेन चतुःकलप्रस्तारे द्विगुरुरेको भेद इति प्रतीयते। तदग्रिमद्वितीयकोष्ठस्थरतीयांकन तत्र प्रस्तारे एकगुरुयुक्तं भेदत्रयमिति प्रतीयते। अंतिमहतीयकोष्ठस्थैकांकेन च तच प्रस्तारे त्रि[चतुः लघुयुक्त एको भेद इति प्रतीयते । एकटतौयेकेतिकोष्ठत्रयस्थसमस्तांकयोजननिःपन्नपंचमांकन त्रिचितः]कलस्य पंच भेदा इति समस्ता पिंडीभूता प्रस्तारसंख्या प्रतीये यते । एवमेतदधस्तनकोष्ठत्रयात्मकपंचकलप्रस्तारे द्विगुरुयुक्त भेदत्रयमिति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्यचतुर्थीकेन च तत्र प्रस्तारे एक[गुरु]युक्त भेदचतुष्टयमिति प्रतीयते । तदग्रिमवतीयकोष्ठस्थैकांकेन च तत्र प्रस्तारे पंचलघुयुक्त एको भेद इति प्रतीयते। कोष्ठत्रयस्थत्रिचतुरेकेत्यं कत्रययोजननिःपन्नाष्टमांकेन च पंचकलस्थाष्टौ भेदा इति समस्ता पिंडीभूताऽष्टत्वरूपा पंचकल[प्रस्तारसंख्या प्रतीयते। _ एवं पूर्ववदेतत्कोष्ठदयादधस्ताद्दौघे कोष्ठदयं निर्माय उपरितनपंचकलमेरुपतिप्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनद्वितीयकोष्ठाधोरेखापर्यंतमजरेखा देया, तत उपरितनद्वितीयकोष्ठाधो
For Private and Personal Use Only