________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
रेखामध्यदेशमारभ्याधस्तनद्वितीयकोष्ठाधोरेखापर्यंतमजुरेखा देवा, तत उपरितनत्तीयकोष्ठाधोरेखामध्यादेशमारभ्याधस्तनकोष्ठाधोरेखापर्यंतमजुरेखा देया, एवं हतीयस्थाने उर्ध्वाधःस्थित्या परस्परसंस कोष्ठाष्टकं कार्य, तत्रोपरितनं कोष्ठ चतुष्टयं षट्सलमेरुपतिः । तत्र प्रथमकोष्ठे सर्वापेक्षया पंचमत्वाविषमे सवातिमे चतुर्थे च एकोऽको देयः । द्वितीयकोष्ठे च शिरोऽकतच्छिरोकहतीयांकइययोजननिःपन्नषष्ठांकेन पूरणं कार्यम् । तदश्रिग्रिमे च हतीयकोष्ठे शिरोऽकतच्छिरोऽकचतुर्थै केत्यंकद्वययोजननिःपनपंचमांकन पूरणं विधेयम् । सवींतिमे च चतर्थ कोष्ठे एकांकन पूरणं विधेयम् । एवं चात्र प्रथमकोष्ठस्यैकांकेन षट्कलप्रस्तारे चिगुरुयुक्त एको भेद इति प्रतौये यते । तदग्रिमदितीयकोष्ठस्थषष्ठांकेन च तत्र] प्रस्तारे दिगुरुयुक्ताः षड्भेदा इति प्रतीयते । तदयिमदतीयकोष्ठस्थपंचमांकेन च तच प्रस्तारे एकगुरुयुक्ताः पंच भेदा इति प्रतीयते। तदग्रिमचतुर्थकोष्ठस्थैकांकेन च षड्नघुयुक्त एको भेदइति प्रतीयते। कोष्ठचतुष्टयस्थांकचतुष्टययोजननिःपत्राच]योदशकेन च समस्ता पिंडीभूता षट्कलप्रस्तारे संख्या त्रयोदशरूपा प्रतीयते । तत्र प्रथमकोष्ठे च सर्वापेक्षया षष्ठत्वात्ममे एकटतीयेतिपूर्वाकडययोजननिःपन्नचतुर्थीकेन पूरणं कार्यम् । तदग्रिमे द्वितीयकोष्ठे शिरोऽकतच्छिरोऽकषष्ठचतुर्थत्यंकदययोजननिःपन्नदशांकेन पूरणं कार्यम् । तदग्रिमतीयकोष्ठे च शिरोऽक[तच्छिरोक]पंचमैकेत्यंकडययोजननिःपन्नषष्ठाकेन पूरणं कार्यम्। अधस्तनं कोष्ठचतुष्टयं च सप्तकलचतुर्थीकेन सप्तकलप्रस्तारे त्रिगुरुयुक्त भेद
For Private and Personal Use Only