________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•
मात्रावृत्तम् ।
देको देयः, तदधस्तने च द्वितीयत्वात् समे उपरितनकोष्ठदबकांदयरूप पूर्वीकद्वययोजननिः पश्च द्वितौयांकन पूरणं विधेयम् । एवं चोपरितनकोष्ठद्वयं द्विकल मेरुपतिः, तत्र प्रथम कोष्ठक विन द्विकलस्यैकगुरुरूप एको भेद इति द्वितीयकोष्ठस्यैकांकेन दिलघुरेको भेद इति प्रतौयते । कोष्ठद्वयस्यैकांकद्वययोजननिःपन्न - द्वितीयांकेन च द्विकलस्य भेदद्दयमिति द्विकलग एभेद पिंडीभूता नमस्ता दित्वसंख्या प्रतौयते । एवमधस्त[न] कोष्ठद्वयं त्रिमात्रमेदपक्तिः, तत्र प्रथमकोष्ठस्थद्वितीयांवेन चिकलप्रस्तारे एकगुरुयुकं भेददयं, द्वितौयकोष्ठस्यैकांकेन च त्रिलघुयुत एको भेद इति प्रतौयते । कोष्ठदयस्य द्वितौयेकेत्यं कदय योजननिः पटतौयांकेन च चिकलस्य समस्तास्त्रयो भेदा इति पिंडीभूता समस्ता त्रित्वरूपा चिकलगणभेदसंख्या प्रतीयते । ततोऽधस्तन दतौयां रेखामायंतपार्श्वयोर्मनाम्बर्द्धयित्वाऽधोध एकैकमंगुलमंतरं विसृज्य तत्परिमाणं रेखादयं कार्यम्, ऋजुरेखया तत्पार्श्वदयमेलनं च कार्यम् । एवं चिकलमेरुपतिसंसृष्टं तदधः स्यं दीर्घं कोष्ठदयं कार्यं तत्रोपरितमचिकल मेरुपति प्रथम कोष्ठाधो रेखामध्यदेशमा रम्याधस्तनांतिमरेखापर्यंतम् एका ऋजुरेखा कार्या एवं तत्पक्तिद्वितौय कोष्ठाधोरेखामध्यदेशमारभ्याधस्तनांतिमरेखापर्यंतमेका ऋजुरेखा कार्या एवं द्वितौ [य]स्य मेरुर्द्धापेचया श्रधः स्थित्या परस्प[र] संस कोडषटुं कायें, तत्रोपरितनकोष्ठमयात्मिका सर्वापेचया दतौया चतु:कलमेरुपङ्क्तिः, तत्र सर्वापेचया टतौयत्वाद्विषमे प्रथमकोष्ठे सवतिमे च दतौये एकोऽंको देयः, द्वितौये च शिरोऽकम किरोक
,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only