________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ง
प्राकृतपैणजम् ।
अंतिमे कोठे इत्यर्थः, पढम[]क - प्रथमोऽंकः स्थाप्य इति शेषः, त प्राहि-तेष्वाद्येषु कोष्ठेषु मध्ये [पुनः ] विषमे प्रथमतृतीयपंचममादिकोष्ठेषु, एक - एक: अंकः स्थाप्य इत्यनुषंगः । कचिदिमे इत्यस्य स्थाने पढमे इति पाठः तच समादित्यध्यात्य योब्यम्, एवं च समात्प्रथमे पूर्ववर्त्तिनि विषमे इति, स एवार्थः, यत: समात्पूर्ववर्ती विषम एवेति, मउ - समेषु द्वितीयचतुर्थषष्ठाटमादिषु कोष्ठेषु, बेबि मिलंत दौ मिलितौ पूर्वकाविति शेषः, स्थापवेत्वनुषंगः । श्राचा ये विषमाः कोष्ठास्तेम्बेकांको देवः, वे समास्तेषु पूर्ववत्यैकद्वययोजन निःपन्नोऽको देय इत्यर्थः । ततः उबरल कोठ्ठ - सर्वरितानि श्राद्यतांतराल स्थितानि कोष्टकानौत्यर्थः । सिर श्रंके तसु सिरपर श्रंके - शिरोऽकाः तच्छिर उपर्यकाभ्यां शौसंक
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
>
] - निःशंकं यथा स्यात्, पूरहि [3] - पूरय, एवं अंक संचारी[रि] - अंकान् संचार्य संस्थाप्य जण दुर चारि - जना द्विचत्वारः, मन्ता मेरु – माचामेरुं आणड [बुझ्झ] बुध्यध्वम् इति योजना ।
अर्थात निर्माणप्रकारो लिख्यते । एककलप्रस्ताराभावात् द्विकमारभ्य मेरुप्रवृत्तिः । एवं च प्रथमं वामदक्षिणयो रि[ रे] वांगुलमापदीर्घं मध्ये रेखाभूतमूर्द्धमधच झंगुलमाचमंतरं विसृष्योधिरे रेखाचयं कार्यं ततस्तत्पार्श्वदयमेलनम् रेखया कार्थम्, एवं दीर्घकोssयं विधाय तत्र प्रथमरेखामध्यदेशमारभ्याधस्तमतृतीय रेखामध्यदेशपर्यंतम् एकाम् ऋजुरेखां दत्त्वा प्रथमखाने
धः स्त्रिया परस्परसंसकं कोष्ठक [च] तुष्टयं कार्यं तचांतिमकोष्ठयोः प्रत्येकमको देयः, श्राद्ये उपरितने प्रथमे च विषमला