SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्युत्तरशतं भवति, भेदानामिति शेषः, नान्न एव । यद्येवं ततः किम् ? इत्याह-सर्वेऽप्येते प्रागभिहिता भेदाः 'यथाक्रम' यथापरिपाव्या 'भणामः' प्रतिपादयामः । इति गाथार्थः॥७०॥ 'यथोद्देशस्तथा निर्देशः' इति न्यायानाम्नः प्रथमभेदानाह(पारमा०) अथवाऽपि त्रिनवतिर्भेदाः । अथवा व्युत्तरशतं नाम्नः प्रकृतीनां भवति । सर्वानपि द्विचत्वारिंशत्सप्तपष्टित्रिनवतिव्युत्तरशतलक्षणान् यथाक्रम भणामः, भेदानिति योज्यम् । इति गाथार्थः॥७॥ तत्र द्विचत्वारिंशतमाहपढमा बायालीसा, गइ जाइ सरीर अंगुवंगे य । बंधण संघायण संघयण संठाणनामं च ॥ ७१ ॥ तह वण्ण गंध रस फासनाम अगुरुलहयं च बोद्धवं । उवघाय पराघायाणपुवि उस्सासनामं च ॥७२॥ आयावुज्जोय विहायगई तसथावराभिहाणं च । बायर सुहम पज्जत्तापजत्तं च नायवं ॥ ७३ ॥ पत्तेयं साहारण, थिरमथिरसुभासुभं च नायवं । सूभगदूभगनामं, सूसर तह दूसरं चेव ॥७४॥ आइज्जमणाइज, जसकित्तीनाममजसकित्ती य । निम्माणं तित्थयर, भेयाणवि हंतिमे भेया ॥७५॥ __ व्याख्या-'प्रथमा' आद्या उद्देशापेक्षया द्विचत्वारिंशद्वगन्तव्याः, काः ? इत्याह-गत्यादिकाः। गम्यतेऽस्यामिति गतिर्गमनं वा, गतिर्नरकादिका, जातिपक्षसमाश्रयणात्सर्वत्रैकत्वं द्रष्टव्यम् , यस्योदये For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy