________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक
%ARA
॥३१॥
RECACROCOCOG
एमेव असुहस्सवि ॥१॥” इति गाथार्थः ॥ ६८॥ नामकर्मणो व्युत्पत्तिपूर्वकं भेदोपक्षेपमाह
टीकाद्वयो
II पेतः॥ गइयाइएसु जीवं, नामइ भेएसु जं तओ नामं। तस्स उ बायालीसं, भेया अहवावि सत्तट्टी ॥६९॥
व्याख्या-गतिरादिर्येषां ते गत्यादयः, गतिर्नरकगत्यादिका आदिशब्दाजात्यादयो गृह्यन्ते तेषु च, 'जिय' प्राणिनं, 'चः' पादपूरणे, नामयति भेदेषु' विशेषेषु यदू' यस्मात्कारणात्ततः तस्मादन्वर्थचलानाम उच्यते, 'तस्य तु पुनर्नानः कर्मणो द्विचत्वारिंशद्भेदाः' विशेषाः संख्यया, अथवेति पक्षान्तरसंसूचकः। पक्षान्तरमाश्रित्य सप्तषष्टिरपि भवन्ति भेदाः। इति गाथार्थः॥ ६९॥
नान एवोत्तरभेदानाह(पारमा०) 'गत्यादिषु वक्ष्यमाणेषु भेदेषु 'जीव' प्राणिनं 'नामयति' तत्तत्पर्यायानुभवनं प्रति प्रवणयति 'यद्' यस्मात् 'ततः' तस्मानामेत्युच्यते । तस्य पुनर्द्विचत्वारिंशभेदाः, अथवाऽपि सप्तषष्टिः ॥ ६९॥ अहवावि हुतेणउई, भेया पयडीण हुंति नामस्सा अहवा तिउत्तरसयं, सोविजहकर्म भणिमो॥७॥ | व्याख्या-'अथवा' इति पक्षान्तरार्थ एव । 'अपि: संभावने समुच्चये वा । 'हु' पादपूरणे । पक्षान्तर
॥३१॥ मङ्गीकृत्य 'त्रिनवतिरपि संभाव्यते' त्रिभिरधिका नवतिः त्रिनवतिः, साऽपि संभवति । 'भेदाः' विशेषा: 'प्रकृतीनां कर्मप्रकृतीनां 'भवन्ति' जायन्ते, कस्य ?'नाम्नः कर्मणोऽथवा 'न्युत्तरशतं' त्रिभिरुत्तरं शतं
१ व्याख्याकारेण तु-"सु य जियं" इतिपाठानुसारेण व्याख्यातम् ।२"-इवि" इति व्याख्याकाराः ॥
NG
For Private And Personal Use Only