SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कविपाक: टीकाद्वयोपेतः॥ भवानुभूतिलक्षणेषु, 'यत्' कर्म धारयति तद्भवगतम् , तेषां तिर्यगादीनां भवः तत्र स्थितं तत्तेषां तिर्यगादीनामायुरु- कम् । इति गाथार्थः ॥६५॥ आयुर्निगमयन् नामप्रस्तावनामाहभणियं आउयकम्म, छठं, कम्मं तु भण्णए नामं । तं चित्तगरसमाणं, जैह होइ तहा निसामेह ॥६६॥ व्याख्या-'भणितं' प्रतिपादितमायुष्कर्म । षष्ठं नाम कम भण्यते । नामदृष्टान्तमाह-तत चित्रकरस मान' चित्रकरसदृशं 'अनेकरूपं नानारूपं 'जीव' इति प्राणिनं 'करोति' निर्वर्तयति । इति गाथार्थः ॥६६॥ दृष्टान्तमेव व्यक्तीकुर्वन्नाह(पारमा०) भणितमायुष्कर्म, षष्ठं कर्म पुनर्नाम भण्यते। तच्चित्रकरसमानं यथा भवति तथा निशमयत । इति गाथार्थः॥६६॥ प्रतिज्ञातमाहजह चित्तयरोनिउणो,अणेगरूवाइं कुणइ रूवाई। सोहणमसोहणाइं,चोक्खाचोक्खेहि वण्णेहिं ॥६७॥ व्याख्या-यथेति दृष्टान्तार्थः। चित्रकरः' विज्ञानिकः 'निपुणः' नैपुण्ययुक्तः 'अनेकरूपाणि' बहुरूपाणि 'करोति' विदधाति 'रूपाणि' प्रतिबिम्बानि । तान्येवाह-'शोभनानि' सुरूपाणि 'अशोभनानि'.विरूपाणि, चोक्षाः निर्मला अचोक्षाः अशुद्धा अनिर्मलास्तैर्वर्णकैहरितालादिभिः । इति गाथार्थः ॥ ७॥ १ व्याख्याकारेण तु "अणेगरूवं जिय कुणइ" इति पाठानुसारेण व्याख्यातम् । २ "चुक्खमचोक्खेहि" इत्यपि पाठः ।। ॥३०॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy