________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्विकं निनात्यवानां धार्यते तथा
घियते विवक्षितकालं यावत् , तस्या विघटनाभावे न निर्गच्छति तथा नरकादावपि । इति गाथार्थः ॥१४॥
उक्तं नरकायुष्कम्, तिर्यगादीनामतिदेशमाह| (पारमा० ) 'यत्' कर्म नैरयिक निरयोत्पन्नजीवं नारकभवे तस्मिन् धारयत्ति उद्विजन्तमपि तत्कर्म निरयायुर्जानीहि । निष्क्रान्ता अयाद् इष्टफलदैवात्तत्रोत्पन्नानां सातवेदनाभावेनेति निरयाः। हडिसदृशस्तस्य तु विपाकः, यथा चौरादिस्तलवरादिना हडिक्षिप्तो गन्तुमना अपि तया धार्यते तथा जीवोऽपि नरकादिदुर्गतेनिष्क्रमितुमना अपि नरकाद्यायुषा हडिसदृशेन धार्यते । इति गाथार्थः ॥ ६४ ॥
नरकायुरुक्त्वा तिर्यगायुष्कादीनामतिदेशमाहएवं तिरियं मणुयं, देवं तिरियाइएसु भावेसु । जं धरइ तब्भवगयं, तं तेसिं आउयं भणियं ॥६५॥
व्याख्या-एवं' उक्तेनैव प्रकारेण 'तिर्यञ्च' गवादिकं 'मनुष्य' पुरुषादिकं देवं भवनपत्यादिकं तिर्यगा|दिषु भावेषु' भवानुभूतिलक्षणेषु यदू 'धारयति' अवस्थापयति, तेषां भवस्तद्भवस्तगतं नारकादिभवगतं 'तद्' आयुः तेषां' तिर्यङ्मनुष्यदेवानामायुष्कं भणितम् । तिर्यग्भवे तिर्यगायुष्क, मनुष्यभवे मनुष्यायुष्क, देवभवे देवायुष्कं भणित' प्रतिपादितम् । इति गाथार्थः ॥६५॥
उक्तमायुष्कर्म, षष्ठं नामाह(पारमा० ) एवं' उक्तप्रकारेण 'तिर्यश्चं' गवादिकं 'मनुष्य' पुरुषादिकं 'देव' भवनपत्यादिकं 'तिर्यगादिषु भावेषु'
RAISA"*98***
C
ASH-9
For Private And Personal Use Only