SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयम् ५। नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयम् ६ । अकार्यप्रकरणोन्मुखस्य विवचनायां जनापवादमुत्प्रेक्ष्य भयमश्लाघाभयम् । इति गाथार्थः॥ ५८ ॥ शोकमोहनीयमाहसोगरहियम्मि जीवे, जस्सिह उदएण होइ कम्मस्स।अकंदणाइसोगो, तं जाणह सोगमोहणियं ॥५९॥ ___ व्याख्या-'शोकरहिते व्यपगतशोके 'जीवे' प्राणिनि स्वभावेन यस्य 'तु' पुनमोहस्य 'उदयेन विपाकेन 'भवति' जायते कर्मणः, किम् ? इत्याह-'आक्रन्दनादिशोकः'. आक्रन्दनमादिर्यस्य शोकस्य तदाक्रन्दनादि । आक्रन्दनं सशब्दं सदुःखं सताडनं प्रलपनम् । आदिशब्दादुरोऽभिघातादि, तत् 'जानीहि' अव-18 बुध्यख शोकमोहनीयम् । इति गाथार्थः॥ ५९॥ जुगुप्सामोहनीयमाह| (पारमा० ) शोकरहिते जीवे यस्य कर्मण उदयादिहाक्रन्दनादि, आदिशब्दादुरस्ताडनभूपीठलुठनादिशोको भवति, तजानीहि शोकमोहनीयम् । इति गाथार्थः ॥ ५९॥ जुगुप्सामोहनीयमाहदुग्गंधमलिणगेसु य, अभितरबाहिरेसु दवेसु । जेण विलीयं जीवे, उप्पजइ सा गुंछा उ ॥६॥ | व्याख्या-दुर्गन्धाश्च मलिनाश्च दुर्गन्धमलिनाः, दुर्गन्धमलिना एव दुर्गन्धमलिनकाः, खार्थे कन् । दुर्गन्धा | १ "विवेचनायाम्" इत्यपि । २ "व्याख्याकारेण तु-जस्स उ उदएण" ३ “सभितरबा-" इति पाठानुसारेण व्याख्यातम् । "दुगंछा उ" इत्यपि पाठः॥ %A4%AA%ARCH For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy