________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
टीकाद्वयोपेतः॥
॥२६॥
AAAAA
न परतः । हास्यरत्यरतिभयमिति समाहारः । शोकजुगुप्से अथ भणामः । इति गाथार्थः ॥५४॥
तत्र हास्यमोहनीयमाहसनिमित्तानिमित्तंवा, जंहासं होइ इत्थ जीवस्स।सो हासमोहणीयस्स होइ कम्मस्स उ विवागो ॥५५॥
व्याख्या-सह निमित्तेन वर्तत इति सनिमित्तं सकारणं, न विद्यते निमित्तं कारणं यस्मिन् तदनिमित्तम् , नवा 'यद्धास्य' मुखविकासलक्षणमट्टहासरूपं वा 'भवति' जायते 'अत्र' संसारे 'जीवस्य' प्राणिनः, सः "हास्यमोहनीयस्यैव' मुखविकासलक्षणस्याट्टहासरूपस्य वा भवति कर्मणस्तु 'विपाका' अनुभवनम् ।स इति विपाकापेक्षया पुंल्लिङ्गनिर्देशः । इति गाथार्थः॥५५॥ रतिमोहनीयखरूपमाह| (पारमा० ) सनिमित्तं दर्शनभाषणश्रवणरूपबाह्यकारणापेक्षं, अनिमित्तं बाह्यहेतुमन्तरण किमप्यन्तःस्मृतवतो यद्धास्यं भवति । यदुक्तं श्रीस्थानाङ्गे-"चरहिं ठाणेहिं हासुप्पत्ती सिया। तंजहा-पासित्ता, भासित्ता, सुणित्ता, संभ|रित्ता" इति । अत्र संसारे जीवस्य स हास्यमोहनीयस्य कर्मणो भवति विपाकः । इति गाथार्थः॥ ५५ ॥
. रतिमोहनीयमाहसच्चित्ताचित्तेसु य, बाहिरदवेसु जस्स उदएणं। होइ रई रइमोहे, सो उ विवागो वियाणाहि ॥५६॥ __ व्याख्या-सचित्ताश्चाचित्ताश्च सचित्ताचित्ताः कलत्रगृहादयः तेषु च, 'बाह्यद्रव्येषु' आत्मव्यतिरिक्तेष.
१ व्याख्याकारेण तु-"तं तु विवाग" इति पाठानुसारेण व्याख्यातम् ।।
4% AA-MARCit
B॥२६॥
35
For Private And Personal Use Only