________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GEOGK-M-F-%
तेन समस्तुल्यः, यथा नगरं दह्यमानं महता कालेन दयते विध्याति च महतैव । एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते नापि सेवने तृप्तिः 'जानीहि' अवबुध्यस्ख 'विपाक' अनुभवः 'अपुंवेदे' नपुंसकवेदस्य । अपुंवेदग्रहणेनात्र नपुंसकवेदो गृह्यते न स्त्रीवेदः, तत्खरूपस्य प्रागभिहितत्वात् । इति गाथार्थः ॥५३॥ कियङ्करमेते गुणस्थानकेषु गच्छन्ति ? इत्याह
(पारमा०) स्त्रीपुरुषयोरुपरि यस्येह कर्मण उदयेन राग उत्पद्यते, पित्तश्लेष्मोदये मार्जिताभिलाषवत् , नगरमहा४ दाहसमः स पुनर्विपाकः 'अपुंवेदे' नपुंसकवेदस्य । इति गाथार्थः ॥ ५३॥
गुणस्थानेष्वेतद्विपाकवेदनाय हास्यादिषट्कोद्देशाय चाहतिहेवि होइ विवागो,मिच्छाओ जाव बायरो ताव। हासरईअरइभयं, सोगदुगंछा उअह भणिमो॥५४॥
व्याख्या-त्रयाणामपि भवति' जायते विपाक' अनुभवो मिथ्यात्वात्सकाशाद्यावद्वादरगुणस्थानकं तावदनुवृत्तिः,परतोनास्त्यनुवृत्तिः।उक्तं वेदत्रिकम्, हास्यादिषटूमाह-हास्यरत्यरतिभयं हास्यं च रतिश्चारतिश्च भयं च द्वन्दैकवदावादेकत्वम्। शोकजुगुप्सेच 'अर्थ'अनन्तरं"भणामः'प्रतिपादयामः। इति गाथार्थः॥ ५४॥
हास्पखरूपमाह(पारमा० ) त्रयाणामपि स्त्रीवेदपुरुषवेदनपुंसकवेदानां विपाको भवति मिथ्यात्वाद् यावद्वादरोऽनिवृत्तिबादरस्तावत्,
१ "तिण्हवि जाण-विवागो" इत्यपि पाठः । २ "य" इत्यपि पाठः ॥
%%
ACKR
For Private And Personal Use Only