SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GEOGK-M-F-% तेन समस्तुल्यः, यथा नगरं दह्यमानं महता कालेन दयते विध्याति च महतैव । एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते नापि सेवने तृप्तिः 'जानीहि' अवबुध्यस्ख 'विपाक' अनुभवः 'अपुंवेदे' नपुंसकवेदस्य । अपुंवेदग्रहणेनात्र नपुंसकवेदो गृह्यते न स्त्रीवेदः, तत्खरूपस्य प्रागभिहितत्वात् । इति गाथार्थः ॥५३॥ कियङ्करमेते गुणस्थानकेषु गच्छन्ति ? इत्याह (पारमा०) स्त्रीपुरुषयोरुपरि यस्येह कर्मण उदयेन राग उत्पद्यते, पित्तश्लेष्मोदये मार्जिताभिलाषवत् , नगरमहा४ दाहसमः स पुनर्विपाकः 'अपुंवेदे' नपुंसकवेदस्य । इति गाथार्थः ॥ ५३॥ गुणस्थानेष्वेतद्विपाकवेदनाय हास्यादिषट्कोद्देशाय चाहतिहेवि होइ विवागो,मिच्छाओ जाव बायरो ताव। हासरईअरइभयं, सोगदुगंछा उअह भणिमो॥५४॥ व्याख्या-त्रयाणामपि भवति' जायते विपाक' अनुभवो मिथ्यात्वात्सकाशाद्यावद्वादरगुणस्थानकं तावदनुवृत्तिः,परतोनास्त्यनुवृत्तिः।उक्तं वेदत्रिकम्, हास्यादिषटूमाह-हास्यरत्यरतिभयं हास्यं च रतिश्चारतिश्च भयं च द्वन्दैकवदावादेकत्वम्। शोकजुगुप्सेच 'अर्थ'अनन्तरं"भणामः'प्रतिपादयामः। इति गाथार्थः॥ ५४॥ हास्पखरूपमाह(पारमा० ) त्रयाणामपि स्त्रीवेदपुरुषवेदनपुंसकवेदानां विपाको भवति मिथ्यात्वाद् यावद्वादरोऽनिवृत्तिबादरस्तावत्, १ "तिण्हवि जाण-विवागो" इत्यपि पाठः । २ "य" इत्यपि पाठः ॥ %% ACKR For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy