SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाक: ॥२५॥ व्याख्या-'स्त्रियः पुनरुपरि' स्त्रीमङ्गीकृत्य, पुरुषस्येति सामर्थ्याल्लभ्यते गाथायामनुपात्तमपि, उत्पद्येत में टोकाद्वयोइति क्रियोपादानात् । नहि कर्तारमन्तरेण क्रिया संभवति, क्रियाऽप्युपात्ता सामर्थ्यात्कारमाक्षिपति PI पेतः॥ लाकर्म च, कर्म चोपात्तं कर्तारं क्रियां चाक्षिपति, न कर्तृव्यतिरेकेण क्रिया संभवति,नापि कर्म विना क्रिया, इति सामर्थ्यादेकस्मिनुक्ते इतरयोग्रहणम् । 'यस्य कर्मणो मोहनीयविशेषस्योदयेनैव 'रागः' अभिष्वङ्गलद्राक्षणः स्त्री सेवयामीत्येवरूपः 'उत्पद्येत' जायेत, स तृणदाहसमानः, यथा तृणानां दाहे ज्वलनं झटिति विध्यापनं च भवति, एवं पुंवेदोदये ख्यासेवनं प्रत्यऽभिलाषो भवति, निवर्तते च, तत्सेवने शीघ्र I'भवति' संजायते 'विपाक' अनुभवः 'पुंवेद एव' पुरुषवेद एव। इति गाथार्थः॥५२॥नपुंसकवेदखरूपमाह। (पारमा०) स्त्रिया उपरि पुनर्यस्येह कमेण उदयेन राग उत्पद्यते, श्लेष्मोदयेऽम्लाभिलाषवत् , स तृणदाहसमानो |भवति विपाकः 'पुरुषवेदे' पुरुषवेदस्य । इति गाथार्थः ॥५२॥ नपुंसकवेदमाहइत्थीपुरिसाणुवरिं, जेस्सिह उदएण रागे उप्पजे।नगरमहादाहसमो, सो उ विवागो पुमवेए ॥५३॥ व्याख्या स्त्री च पुरुषश्च स्त्रीपुरुषौ प्रतीतौ तयोरुपरि 'यस्य मोहनीयविशेषस्य 'उदयेन' विपाकेन रागः उत्पद्यतैव' जायेतैव । किंभूतोऽसौ ? इत्याह-'नगरमहादाहसम:' नगरस्य महादाहो नगरमहादाहः ॥ २५॥ १ "जस्सुदएणं तु" इति पाठानुसारेण व्याख्याकारेण व्याख्यातम् । २ "रागमुप्पज्जे" इत्यपि पाठः।३ "होइ" इत्यपि पाठः । व्याख्याकारेण तु-"जाण विवागो" इत्येतत्पाठानुसारेण व्याख्यातम् । १ "नपुंसस्स" इत्यपि पाठः ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy