________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
टीकाद्वयो| पेतः॥
CAMERCOALSCRECRA
REGI5DGOGANSAR
वविरतिं तु संयतत्वमेव, तुशब्दस्यैवकारार्थत्वात् , देशयतित्वं पुनः प्राप्नोति । इति गाथार्थः॥४६॥
किमितिकृत्वा सर्वविरतिं न प्रामोति? इत्याह(पारमा०) क्रोधादयस्तृतीयाः 'प्रत्याख्यानाः' इति प्रत्याख्यानावरणाः, उच्यन्त इति शेषः । एतेषामुदये जीवः पुनः सर्वविरतिं न प्रामोति । इति गाथार्थः॥ ४६॥
. एषामुदयावधिभूमिमाहएसिंजाण विवागो, मिच्छाओजाव विरयविरओउपरोपमत्तमाइसु, नत्थि विवागो चउण्हपि॥४७॥
व्याख्या-एतेषां प्रागुक्ततृतीयकषायाणां 'येन' कारणेन 'विपाका' उदयोऽनुभवो मिथ्यात्वात्सकाशाद्यावद् 'विरताविरतस्तु' तुशब्दस्यैवकारार्थत्वाद्विरताविरतगुणस्थानकमेव यावदुदयः । 'परतः' अग्रतः प्रमत्तमादिर्येषां गुणस्थानकानां तानि प्रमत्तादीनि प्रमत्तसंयतगुणस्थानकम् , आदिशब्दादप्रमत्तादिसंयतगुणस्थानकानि गृह्यन्ते, [तेषु] नास्ति 'विपाक' अनुभवश्चतुर्णामपि यावत्येव गुणस्थानके तेषामुदयस्तावत्येव ते सर्वविरतेर्विबन्धका नोत्तरत्र, भवत्येवात्र सर्वविरतिः, प्राक पुनः कषायोदयो विषन्धकोऽस्तीत्यनेन कारणेन सवेंविरत्यभावः । इति गाथा ।। ४७॥
चरमकषायानाह१ “एषामुदयभूमिमाह-" इत्यपि ।।
C CAKACA
For Private And Personal Use Only