________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
RASAXSASAR
मनुष्यलोके 'पुरुषः' मनुष्यः 'परवश' परायत्तो, वकारस्य प्राकृतत्वाद्गुरुत्वम् , "भवति' जायते 'तथा' ते- टीकाद्वयोनैव प्रकारेण मोहेनापि 'मूढः' छादितखरूपः 'जीव' प्राणी 'परवशः' आत्मानायत्तः भवति' संपद्यते। पेतः॥ इति गाथार्थः ॥ ३४॥
___ मोहनीयखरूपं सभेदमाह(पारमा० ) यथा 'मद्यपानमूढः' मद्यपानेन नष्टचेतनो लोके पुरुषः 'परवशः' परायत्तो भवति तथा मोहेनापिडू जीवोऽपि परवशो भवति । इति गाथार्थः॥ ३४॥
सम्प्रति शब्दार्थकथनपूर्वकं मोहनीयस्य द्वैविध्यं तावदाहमोहेइ मोहणीयं, तंपि समासेण भण्णए दुविहं । दसणमोहं पढम, चरित्तमोहं भवे बीयं ॥३५॥
व्याख्या-'मुह वैचित्ये 'मोहयति वैचित्यमुत्पादयत्यात्मन इतिकृत्वा मोहनीयम् । तदपि 'समासेन' संक्षेपेण भवति 'द्विविधं बिप्रकारम् । दैविध्यमेवाह-दर्शनमोहं 'प्रथम' आद्यम् , चरित्रमोहं भवेत् | 'दितीयं अप्रथमम् । इति गाथार्थः ॥ ३५॥ प्रथमस्वरूपमाह
॥१७॥ (पारमा०) 'मोहयति' वैचित्यमापादयतीति मोहनीयम् । तदपि 'समासेन' संक्षेपेण 'भण्यते' प्रतिपाद्यते द्विविधम् । १ व्याख्याकारेण तु-"होइ दुविहं तु” इति पाठानुसारेण व्याख्यातम् ॥
For Private And Personal Use Only