SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RDSIRSANKRSHAN व्याख्या-नरान् कायन्ति शब्दयन्ति मरकास्तेषु, तथा तिरश्चीनमञ्चन्ति गच्छन्ति तिर्यश्चस्तेषु च, 'दुःखानि' असातवेदनीयानि 'अनेकरूपाणि नानारूपाणि यंत्तद्भुनक्ति जीवः, सः'तु' पुनः 'विपाक' अनुभवः 'असातस्य दुःखस्य। इति गाथार्थः॥ ३२॥ मोहनीययुक्तस्य जीवस्य विपरीतखरूपं दृष्टान्तेन प्रकटयन्नाह(पारमा०) 'नरकेषु' नरकगतौ 'तिर्यक्षु' तिर्यग्गतो, 'तेसु य' इति न केवलं नरकगतितिर्वग्गत्योः 'तबोध' देवमनुजगत्योदुःखान्यनेकरूपाणि यदुपभुक्ते आभियोग्यदारिद्रयादि जीवः, स तु विपाकोऽसातस्य । इति गाथार्थः ॥ ३२॥ वेदनीयं निगमयन् मोहनीयप्रस्तावनामाहएयमिह वेयणीयं, चउत्थकम्मं तु होइ मोहणीयं तंमज्जपाणसरिसं.जह होइ तहा निसामेह ॥३३॥ __ व्याख्या-एतदस्मिन् वेदनीयमुक्तम् । चतुर्थ कर्म पुनर्भवति मोहनीयं, तन्मयपानसदृशं यथा भवति तथा मिशमयत । इति गाथार्थः॥३३॥ (पारमा० ) एतत' सातासातरूपं 'इह' प्रवचने वेदनीयमुच्यत इति गम्यते, चतुर्थकर्म भवति मोहनीयं तन्मद्यपानसहशं यथा भवति तथा निशमयत । इति गाथार्थः ॥ ३३ ॥ जह मजपाणमूढो, लोए पुरिसो परवसो होइ। तह मोहेणवि मूढो, जीवोवि परवसो होड ॥३४॥ व्याख्या-यथा 'मद्यपानमूढः' मद्यमासवविशेषः, तस्य पानं घुटनं, तेन मूढो मोहितो व्याप्तो लोके For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy