SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाक: ॥१६॥ व्याख्या-'देवेषु च' अमरेषु च 'मनुष्येषु च' पुरुषेषु च 'तत्र'तयोर्विशिष्टेषु 'कामभोगेषु' काम्यन्त इति टीकाद्वयोत कामा इच्छाकामा मदनकामाः, भुज्यन्त इति भोगा भवनविलयादयः यत्तत्सुखं 'भुनक्ति' अनुभवति पेतः। 'जीव' प्राणी, सः'तु' पुनर्विपाका 'सातस्य सातवेदनीयस्य । ननु नरामरगत्पोः किं सातोदय एव ? नारकतिर्यग्गत्योश्चासातोदय एव? येन भवद्भिर्दश्यते गतिदये गतिद्वये सातासातोदयः पृथक् पृथक, उच्यते-प्रायोवृत्तिमाश्रित्येदमुक्तम् । अन्यथा तु यथा नरामरगती सातोदयोऽस्ति तथाऽसातोदयोऽपीति प्राधान्यानोक्तस्तथा नारकतिर्यग्गतौ सातोदयः । इति गाथार्थः ॥ ३१ ॥ नारकतिर्यग्गत्योदुःखखरूपमाहला (पारमा०) देवेषु मनुष्येषु च' इति देवमनुजगत्योः, 'तत्थ विसिढेसु कामभोगेसु' इति अत्र द्वितीयार्थे सप्तमी। विशिष्टान् कामान्' शब्दरूपलक्षणान् , भोगान् गन्धरसस्पर्शलक्षणान् , यदागमः-"कइविहाणं भंते ! कामा पन्नत्ता? गोयमा ! दुविहा कामा पन्नत्ता,सद्दा रूवा य । कइविहाणं भंते ! भोगा पन्नता? गोयमा !तिविहा भोगा पन्नता,तंजहागंधा रसा फासा य” इति । यदुपभुक्ते जीवः, स तु विपाकः सातस्यैव । देवेषु च मनुजेषु च, इत्यत्र चकारावनुक्कसमुच्चये || तेन नरकेष्वपि नारकाणां जिनजन्ममहादौ, तिर्यक्ष्वपि पट्टहस्त्यादीनां सुखसंवेदनं सातविपाकः । इति गाथार्थः॥३१॥ नरकतिर्यग्गत्योरसातमाह ॥१६॥ नरएसु य तिरिएसु य, तेसु य दुक्खाई णेगरूवाई।जं उवभुंजइ जीवो, सो उ विवागो असायस्स ॥३२॥E For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy