SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सातावेदनीयस्य भवति विपाकः । 'हुः' निश्चये । यदसिना तत्र छिद्यते स पुनर्विपाकः 'असातस्य' भीमो भीमसेन इति - वदसातवेदनीयस्य । इति गाथार्थः ॥ २९ ॥ सम्प्रति चतुर्गतिविषयत्वं नियतगतिव्यवस्थया प्रस्तौति ऐयं सुहदुक्खकरं, चउगइमावन्नयाण जीवाणं । सामन्नणं भणिमो, सुहदुक्खं दुसु दुसु गईसु ॥३०॥ व्याख्या- ' एवं ' उक्तनीत्या 'सुखदुःखकरूं' सुखदुःखोत्पादक, केषाम् ? इत्याह- 'चतुर्गत्यापन्नानां' चतुर्गत्य - वस्थितानां 'जीवानां' प्राणिनां सामान्येन 'भणिमो' भणामः । किं तत् ? इत्याह-सुखदुःखं द्वयोर्द्वयोर्गत्योः । इति गाथार्थः ॥ ३० ॥ सातावेदनीयानुभवं गतिद्वये निदर्शयन्नाह - ( पारमा० ) 'एतद्' वेदनीयं सुखदुःखकरं चतुर्गत्यापन्नानां 'जीवानां' नारकतिर्यङ्कनरामरस्थानां सामान्येन भणामः 'सुखदुःखं द्वयोर्द्वयोर्गत्योः सुखं द्वयोर्देवमनुजगत्योः, दुःखं द्वयोर्नरकतिर्यग्गत्योः । इति गाथार्थः ॥ ३० ॥ एतदेवाह - | देवेसु य मणुपसु य, तत्थ विसिट्ठेसु कामभोगेसु । जं देवभुंजइ जीवो, सो उ विवागो उ सायस्स ॥३१॥ १ “एवं” इत्यप्यस्ति, अतो व्याख्याकारेण तदनुसारेण व्याख्यातम् । २ 'तं भुं-' इत्येतदनुसारेण व्याख्याकारेण व्याख्यातम् । एवमप्रेत नगाथायामपि ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy