SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि टीकाद्वयो. पेतः॥ पाकः हनमाखादनं, स इव दृश्यते तादृशः, तादृश एव तादृशकः कन्नन्तः । अतस्तद् वेदनीयं कर्म वेदनस्वरूपं सुखदःखोत्पादकं 'मुणह' जानीत । 'लिप्तं दिग्धं 'निशितं' तीक्ष्णम् । इति गाथार्थः ॥ २८॥ वेदनीयस्य दृष्टान्तद्वारेण वरूपमाह। (पारमा० )मधुना-क्षौद्रभ्रामरादिना लिप्तः-उपदिग्धो निशितः-तीक्ष्णः, स चासौ करवालश्च मधुलिशनिशितकरवालः, तद्धाराया जिह्वया यादृशं लेहनं तादृशं वेदनीय' सुखदुःखोत्पादकं जानीत । 'ज्ञो जाणमुणौ' (८-३-७) इति प्राकते. आदेशविधानात् 'मुणह' इति सिद्ध्यति । इति गाथार्थः ॥२८॥ सुखदुःखोत्पादकत्वमेव भावयतिमहआसायणसरिसो, सायावेयस्स होइ ह विवागो। जं असिणा तहि छिज्जइ, सो उ विवागो असायस्स २९ | व्याख्या-मधु भ्रमरीरसःशर्करादि वा,तस्यास्वादनं लेहन, तेन सदृशस्तेन तुल्यः 'सायावेयस्स' सातावेदनीयस्यैव सुखानुभवरूपस्य भवति विपाकः' अनुभवः। हुशन्दस्यैवकारार्थत्वात् । उक्तं सातवेदनीयस्वरूपम्। असातवेदनीयस्वरूपमाह-यच 'असिना' खड्नेन 'छिद्यते विधाक्रियते सः 'तु' पुनः 'विपाकः' अनुभवः 'असातवेदनीयस्यैव असुखानुभवस्यैव । इति गाथार्थः ॥ २९ ॥ निगमनपूर्वक गतिचतुष्के सुखदुःखमतिदिशन्नाह(पारमा०) 'मध्वास्वादनसदृशः' मधुलिप्तनिशितनिस्त्रिंशधाराऽवलेहने यत् प्रथमतो मधुररससंवेदनं तत्सदृशः । ॥१५॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy